________________
तत्त्वार्थाधिगमसूत्रम्
क्षायोपशमिकक्षायिकानां भावानां स्वतत्त्वं विदित्वा आदिमत्पारिणामिकौदयिकानां च भावानामुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो विरक्तो निस्तृष्णस्त्रिगुप्तः पञ्चसमितो दशलक्षणधर्मानुष्ठानात् फलदर्शनाच्च निर्वाणप्राप्तियतनयाभिवर्धितश्रद्धासंवेगो भावनाभिर्भावितात्माऽनुप्रेक्षाभिःस्थिरीकृतात्मानभिष्वङ्गः संवृतत्वान्निरास्त्रवत्वाद्विरक्तव्यपगताभिनवकर्मोपचयः परीषहजयाद्वाह्याभ्यन्तरत
त्वान्निस्तृष्णत्वाच्च पोनुष्ठानादनुभावतश्च सम्यग्दृष्टिविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसायविशुद्धिस्थानान्तराणामसंख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलंभात्पुलाकादीनां च निर्ग्रन्थानां संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तप्रहीणार्तरौद्रध्यानो वाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन्वर्तमानो नानाविधानृद्धिविशेषान्प्राप्नोति । तद्यथा ।
धर्मध्यानविजयाद
आमर्शीषधित्वं' 'विप्रुडौषधित्वं सर्वौषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वमवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानमणुत्वम् । अणिमा बिसच्छिद्रमपि प्रविश्यासीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत् भूमावस्विव निमज्जेदुन्मच्च । जङ्घाचारणत्वं येनाग्निशिखाधूमनीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति
गच्छेत् । वियद्गतिचारणत्वं येन वियति भूमाविव गच्छेत् शकुनिवच्च प्रडीनावडीनगमनानि कुर्यात् ।। अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गेसामर्थ्यमित्येतदादि ॥ इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद्दूरात् स्पर्शनास्वादनघ्राणदर्शनश्रवणानि विषयाणां कुर्यात् । संभिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि ॥ मानसं "कोष्ठबुद्धित्वं "बीजबुद्धित्वं
१. स्वहस्तपादावयवस्पर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामर्शोषधित्वम् ।
२. तदीय मूत्रपुरीषावयवसंपक्काच्छरीरनैरुज्यं विप्रुडौषधित्वम् ।
३. सर्व एव तदीयावयवा दुःखार्तानामोषधी भवन्तीति सर्वौषधित्वम् ।
४. प्रडीनादयस्तिर्यगादिगतिविशेषाः ।
५. यत्किंतचित्पदवाक्यादि गृहीतं तत्र कदाचित्रश्यतीति कोष्ठप्रक्षिप्तधान्यवत् ।
६. स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । यथोप्तं बीजं विपुलधान्यरूपेण ।
१५९