SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितस्यादाननिक्षेपी, अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ।। २९ ।। , सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ अन्नादेर्द्रव्यजातस्य 'सचित्ताहारः, 'सचित्तसंबद्धाहारः, सचित्तसंमिश्राहारः, अभिषवाहारः, "दुष्पक्काहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३१ ॥ सचित्ते निक्षेपः, सचित्तपिधानं परस्येदमिति मात्सर्यं कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२ ॥ जीविताशंसा", मरणाशंसा, मित्रानुरागः, सुखानुबन्धो, निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥ परव्यपदेशः, भवन्ति ॥ ३१ ॥ " ११९ ४. सुरासौवीरकमांसप्रकारपर्णाद्यनेकद्रव्यसंधाननिष्पन्नः । ५. दुःपक्कं तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो -न्याय इति ।। ३२ ।। अत्राह । उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेअनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३ ॥ आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेः पात्रेऽतिसर्गे दानम् ॥ ३३ ॥ १. मूलकन्दल्यादीनां पृथ्वीकायानां वा सचित्तानामाहारः । २. सचित्तेन संबद्धं कर्कटिकपक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसंबद्धाहारत्वम् । ३. सचित्तेन संमिश्राहारः- पुष्पफलव्रीहितिलादिना मिश्रः I पिपीलिकादिसूक्ष्मजन्तुमिश्रस्याभ्यवहारः । मोदकादिखाद्यस्य 1 मन्दपक्कमभिन्नतन्दुललोष्ठयवगोधूमस्थूलमण्डकादि ऐहिकप्रत्यवायकारी यावता वा अंशेन सचेतनस्तावता परलोकमप्युपहन्ति । वा तस्याभ्यवहारे ६. आशंसा - अभिलाषा । ७. विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाक् मूलोत्तरगुणसंपदुपेतः पात्रमिष्यते ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy