SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ .... ७-२० अधिगतजीवाजीवादितत्त्वस्यापि भगवतः-शासनं -भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यग्दृष्टेरहप्रोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु यः संदेहो भवति, एवं स्यादेवं न स्यादिति सा शङ्का ॥ ऐहलौकिकपारलौकिकेष विषयेष्वाशंसा काङ्क्षा । सोऽतिचारः सम्यग्दृष्टेः । कुतः । काश्तिा ह्यविचारितगुणदोषः समयमतिकामति ॥ विचिकित्सा नाम इदमप्यस्तीदमपीति मतिविप्लुतिः ॥ 'अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां दृष्टिमाह । सा द्विविधा । अभिगृहीता अनभिगृहीता च । तद्युक्तानां क्रियावादि नामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । अत्राह । प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अत्रोच्यते । ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा । संस्तवस्तु सोपधं निरुपधं 'भूताभूतगुणवचनमिति ॥ १८॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥ व्रतेषु पञ्चसु, शीलेषु च सप्तसु पञ्च पञ्चातिचारा भवन्ति यथाक्रममिति ऊर्ध्वं यद्वक्ष्यामः ॥ १९॥ तद्यथा बन्धवधछविच्छेदातिभारारोपणानपाननिरोधाः ॥ २०॥ १. जिनवचनव्यतिरिक्ता दृष्टिः-अन्यदृष्टिः । असर्वज्ञप्रणीतवचनाभिरतिः । २. अभिमुखं गृहीता । इदमेव तत्त्वमिति बुद्धवचनं सांख्यं कणादादिवचनं वा । ३. नैकोऽप्याभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृहीतमिथ्यादृष्टिरित्यर्थः । सर्वमेव युक्त्युपपन्नमयुक्तिकं चासमतया मन्यते मौढ्यात् । .. ४. क्रिया कधीना न कर्ता विना क्रियायाः संभवः । इति क्रियामात्मसमवायिनीं ये वदन्ति तछीलाः । ५. विनयेन चरन्ति वैनयिकाः । समवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रदानाः कायेन वाचा मनसा दानेन च चतुर्मिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सपयाँ विदधति । ६. सकपटम् । ७. निष्कपटम् । ८. सत्यासत्यगुणकथनम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy