SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् १०९ तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य' ॥ २५ ॥ उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैर्वृत्तिरनुत्सेकश्चोच्चैर्गोत्रस्यास्रवा भवन्ति ॥ २५ ॥ विघ्नकरणमन्तरायस्य ॥ २६ ॥ दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परायिकस्याष्टविधस्य पृथक् पृथगास्रवविशेषा भवन्तीति ।। २६ ॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ १. अ. ८ सू. १४.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy