________________
तत्त्वार्थाधिगमसूत्रम्
द्रव्याश्रया निर्गुणा' गुणाः ॥४०॥ द्रव्यमेषामाश्रय इति द्रव्याश्रयाः । नैषां गुणाः सन्तीति निर्गुणाः ।। ४० ।।
अत्राह । उक्तं भवता ‘बन्धे समाधिकौ पारिणामिकौ' इति । तत्र कः परिणाम इति । अत्रोच्यते
तद्भावः परिणामः ॥४१॥ धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः
॥४१॥
स द्विविधः -
अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ।। ४२ ।।
रूपिष्वादिमान् ॥ ४३ ॥ रूपिषु तु द्रव्येषुआदिमान् । परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥४३ ।। __ योगोपयोगी जीवेषु ॥ ४४ ॥
जीवेष्वरूपिष्वपि सत्सु योगोपयोगौ ३परिणामावादिमन्तौ भवतः । तत्रोपयोगः पूर्वोक्तः । योगस्तु परस्ताद्वक्ष्यते ॥ ४४ ॥
इति तत्त्वार्थाधिगमे स्वोपज्ञभाष्यसमेते पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
१. सन्ति गुणाः किंतु द्रव्यादव्यतिरिच्यमानस्वरूपाः । तद्यथा द्रव्यं शुक्लाकारेण परिणतं
भवति तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ।। २. अ. ५ सू. ३६. ३. अ. ५ सू. ४२. ४. अ. २ सू. १९. ५. अ. ६ सू. १.