________________
८६
इत्यजीवकायाः I तान् लक्षणतः 'परस्ताद्वक्ष्यामः 1 प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च ।। १ ।।
द्रव्याणि जीवाश्च ॥ २ ।
५-५
कायग्रहणं
एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तीति । उक्तं हि "मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" "सर्वद्रव्यपर्यायेषु केवलस्य" इति ॥२॥
आ स्त्वनेकद्रव्याणीति' ॥ ५॥
नित्यावस्थितान्यरूपाणि ॥ ३ ॥
एतानि द्रव्याणि नित्यानि भवन्ति । " तद्भावाव्ययं नित्यम्' इति वक्ष्यते ॥ अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ अरूपाणि च । नैषां रूपमस्तीति । रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति ॥ ३ ॥ रूपिणः 'पुद्गलाः ॥ ४ ॥
पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वास्तीति रूपिणः ॥। ४ ॥ आ (आ-आ) काशादेकद्रव्याणि ॥ ५ ॥ आकाशाद्धर्मादीन्येकद्रव्याण्येव
भवन्ति 1 पुद्गलजीवा
१. अ. ५ सू. १७-१८-१९-२० २१-२२.
२. पट्टसाटिकादृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एकः कालांशः ।
३. अ. १ सू. २७.
४. अ. १ सू. ३०.
५. अ. ५ सू. ३०.
६. पूरणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽन्तानन्तप्रदेशस्कन्धपर्यवसानास्त एव
रूपवत्तामनन्यसाधारणीमनेकरूपपरिणतिसामर्थ्यापादितसूक्ष्मस्थूलविशेषाविशेषप्रकर्षाप्रकर्ष वर्तिनीं बिभ्रति । न धर्मादिद्रव्यविशेषा इति रूपवत्त्वमत्रावधार्यते । तद्धि न जातुचिदतिपरिचितपरमाणुद्व्यणुकादिक्रमवृद्धद्रव्यकलापमुज्झति
। सामर्थ्याच्च पुद्गला
अपि न तां विहाय वर्तन्ते । अतः पुद्गला एव रूपिणः ।
७. एकशब्दोऽसहायार्थमभिधत्ते । यथा परमाणुः परमाण्वन्तरेण सद्वितीयः । आत्मा आत्मान्तरेण ज्ञानसुखदुःखजीवनादिभेदभाजा । न धर्मद्रव्यं धर्मद्रव्यान्तरेण सहायम् । एवमेवाधर्मव्योमनी ।
८. इतिकरणं
माद
यस्मात्तुल्यजातीयभूयस्त्वमेषां
तस्मादनेकद्रव्याणि