SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८६ इत्यजीवकायाः I तान् लक्षणतः 'परस्ताद्वक्ष्यामः 1 प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च ।। १ ।। द्रव्याणि जीवाश्च ॥ २ । ५-५ कायग्रहणं एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तीति । उक्तं हि "मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" "सर्वद्रव्यपर्यायेषु केवलस्य" इति ॥२॥ आ स्त्वनेकद्रव्याणीति' ॥ ५॥ नित्यावस्थितान्यरूपाणि ॥ ३ ॥ एतानि द्रव्याणि नित्यानि भवन्ति । " तद्भावाव्ययं नित्यम्' इति वक्ष्यते ॥ अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ अरूपाणि च । नैषां रूपमस्तीति । रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति ॥ ३ ॥ रूपिणः 'पुद्गलाः ॥ ४ ॥ पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वास्तीति रूपिणः ॥। ४ ॥ आ (आ-आ) काशादेकद्रव्याणि ॥ ५ ॥ आकाशाद्धर्मादीन्येकद्रव्याण्येव भवन्ति 1 पुद्गलजीवा १. अ. ५ सू. १७-१८-१९-२० २१-२२. २. पट्टसाटिकादृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एकः कालांशः । ३. अ. १ सू. २७. ४. अ. १ सू. ३०. ५. अ. ५ सू. ३०. ६. पूरणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽन्तानन्तप्रदेशस्कन्धपर्यवसानास्त एव रूपवत्तामनन्यसाधारणीमनेकरूपपरिणतिसामर्थ्यापादितसूक्ष्मस्थूलविशेषाविशेषप्रकर्षाप्रकर्ष वर्तिनीं बिभ्रति । न धर्मादिद्रव्यविशेषा इति रूपवत्त्वमत्रावधार्यते । तद्धि न जातुचिदतिपरिचितपरमाणुद्व्यणुकादिक्रमवृद्धद्रव्यकलापमुज्झति । सामर्थ्याच्च पुद्गला अपि न तां विहाय वर्तन्ते । अतः पुद्गला एव रूपिणः । ७. एकशब्दोऽसहायार्थमभिधत्ते । यथा परमाणुः परमाण्वन्तरेण सद्वितीयः । आत्मा आत्मान्तरेण ज्ञानसुखदुःखजीवनादिभेदभाजा । न धर्मद्रव्यं धर्मद्रव्यान्तरेण सहायम् । एवमेवाधर्मव्योमनी । ८. इतिकरणं माद यस्मात्तुल्यजातीयभूयस्त्वमेषां तस्मादनेकद्रव्याणि
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy