SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८४ भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥४५॥ . व्यन्तराणां च ॥ ४६ ॥ व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः ॥४६।। परा पल्योपमम् ॥ ४७ ।। व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥ __ ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति ॥४८॥ ग्रहाणामेकम् ॥ ४९ ॥ ग्रहाणामेकं पल्योपमं स्थितिर्भवति ॥४९॥ नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमार्धं परा स्थितिर्भवति ॥५०॥ तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च पल्योपमचतुर्भागः परा स्थितिः ॥५१॥ जघन्या त्वष्टभागः ॥ ५२ ॥ तारकाणां तु जघन्या स्थितिः पल्योपमाष्टभागः ॥५२॥ ___चतुर्भागः शेषाणाम् ॥ ५३ ॥ तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिः ॥५३॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते चतुर्थोऽध्यायः ॥४॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy