________________
(28)
सज्झायमणंतधरे हिमवंते वंदिमो सिरसा ॥ ३८ ॥ कालिअसुयअणुभगस्स धारए धारए य पूव्वाणं । हिमवंत मासमणे वंदे णागज्जुणायरिए || ३९ ॥ मिउमद्दवसंपन्ने अणुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुणवायए वंदे ॥ ४० ॥ गोविंदाणं पि नमो अणुओगो विउलधारणिंदाणं । निचं खंतिदायाणं परूवणे दुल्लभिंदाणं ॥ ४१ ॥ ततो य भूयदिनं निच्चं तवसंजमे अनिव्विण्णं । पंडियजणसामण्णं वंदामि य संजमविहिष्णुं ॥ ४२ ॥ वरणगतवियचंपग विउमलवर कमलगब्भसविण्णे | भवियजणयियदइए दयागुणविसारए धीरे || ४३ ॥ अडूभर हप्पहाणे बहुविहसज्झायसुमुणियप्पहाणे । अणुओगियवरच हे नाइलकुलवंसनंदिकरे || ४४ || भूयहि अपगमे बंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीणं ॥ ४५ ॥ सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थधारयं निच्चं । वंदेऽहं लोहिच्च सम्भावुभावणातच्चं ॥ ४६ ॥ अत्थमहत्थखाणि सु-समणवक्खाणकहणनिव्वाणि । पयइए महुरवाणिं पयओ पणमामि दूसगणं ॥ ४७ ॥ तवनियमसच्च संजम विणयज्जवखंतिमद्दवरयाण । सीलगुणगहियाणं अणुओगे जुगपहाणाणं ॥ ४८ ॥