________________
(१५)
हारियगोत्तं साइं च चंदिमो हारियं च सामजं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ २८ ॥ तिसमुहक्खायकित्ती दीवसमुद्देसु गहियपेयालं। वंदे अजसमुदं अक्खुभियसमुदगंभीरं ॥ २९ ॥ भणगं करगं ज्झरगं पभावगं णाणदसणगुणाणं । वंदामि अज्जमंगु सुयसागरपारगं धीरं ॥ ३० ॥ वंदामि अज्जधम्मं तत्तो वंदे य भद्दगुत्तं च।। तत्तो य अज्जवइरं तवनियमगुणेहिं वयरसमं ॥३१॥ वंदामि अज्जरक्खिय खमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं ॥ ३२ ।। नाणंमि दंसणंमि य तवविणए निच्चकालमुज्जुत्तं । अजनंदिलक्खवणं सिरसा वंदे पसन्नमणं ।। ३३ ॥ वढउ वायगवंसो जसवंसो अज्जनागहत्यीणं । वागरणकरणभंगियकम्मपयडीपहाणाणं ॥ ३४ ॥ जच्चं-जणधाउसमपहाणमुदियकुवलयनिहाणं । वडउ वायगवंसो रेवइनक्खत्तनामाणं ॥ ३५ ॥ अयलपुराणिक्खंते कालियसुयआणुओगिए धीरे। बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते ॥ ३६ ॥ जेसिं इमो अणुओगो पयरइअजावि अटुभरहंमि। बहुभयरनिग्गयजसे ते वंदे खंदिलायरिए ॥ ३७॥ तत्तो हिमवंतमहंत-विकमे घिइपरकममणते ।