________________
(१७) सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं पाडिच्छगसएहिं पणिवइए ॥४९॥ जे अन्ने भगवते कालियसुयअणुओगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूषणं वोच्छं ॥५०॥ १५ नन्दीसूत्र-मलयमिस्कृित टीका. स्थूलभद्रस्यापि द्वौ प्रधान शिष्यो बभूवतुः, तद्यथा ऐलापत्यगोत्रो महागिरिः वाशिष्टगोत्रः मुहस्ती तौ द्वावपि प्रणिनंसुराह । एल्लावच्चेत्यादि, इह यः स्वापत्यसन्तानस्य स्वव्यपदेशकारणमाधमका. शकपुरुषस्तदपत्यं सन्तानो गोत्री, इगपतेरपत्यं ऐलापत्यः (पत्युत्तरपदयमादित्यादित्यदितेोऽपवादे वा स्खे इति व्यप्रत्ययः) एलापत्येन सह गोत्रेणः वर्तते यः स ऐलापत्यसगोत्रः, तं वन्दे महा. गिरिं सुहस्तिनं च प्रागुक्तगोत्रं । तत्र मुहस्तिन आरभ्य मुस्थितसुमतिबुद्धांदिक्रमेणालिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्टव्या, न तयेहाधिकारः, तस्यामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्याभावात् , तत इह महागिर्यावलिकयाधिकारस्तत्र महागिरे प्रधानशिष्यो अभूता, तद्यथा-बहुलो बलिस्सहश्च तो च द्वावपि यमलभ्रातरौ कौशिकगोत्रौ च, तयोरपि मध्ये बलिरसहः प्रवचनप्रधान आसीत् , ततस्तमेव निनसुराह, ततो महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य सघशवयसं समानवयसं द्वयोरपि यमलभ्रातबाद्वन्दे नमस्करोमि ॥ २७॥ -