________________
प्रथमोऽध्यायः नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टे: सामान्योक्तः कालः ॥ आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां च सामान्योक्तः कालः ॥ (८) सँयमानुवादेन- सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातशुद्धिसँय-- तानां सँयतासँयतानामसँयतानां च सामान्योक्तः कालः ॥ (९) दर्शनानुवादेन-चक्षुर्दर्शनिषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः। एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे ॥ सासादनसम्यग्दृष्टयादीनां क्षीणकषायान्तानां सामान्योक्तः कालः ॥ अचक्षुदर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तः कालः॥ अवधिकेवलदर्शनिनोरवधिकेवलज्ञानिवत् ॥ (१०) लेश्यानुवादेनकृष्णनीलकापोतलेश्यासु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जंघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि सातिरेकाणि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयोः सामान्योक्तः कालः । असंयतसम्यग्दृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशॆत्सप्तदशसप्त
१ देशोनानीति कथम् -- विभंगज्ञानिमिथ्यादृष्टयेकजीवं प्रति उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि । पर्याप्तश्च विभङ्गज्ञानं प्रतिपद्यत इति पर्याप्तसमापकान्तर्मुहूर्तहीनत्वाद्देशोनानि ।।
२ स तु कालः तिर्थमनुष्यापेक्षया, तेषामेव लेश्यापरावर्तसम्भवात् ॥ एवं सर्वत्र च लेश्यायुक्तस्यान्तर्मुहूर्तस्तिर्यङ्मनुष्यापेक्षया वेदितव्य ॥ ३ तत्कथम् ? नारकापेक्षया यथासंख्यं सप्तमपञ्चमतृतीयपृथिव्यां त्रयींस्त्रंशत्सप्तदशसप्तसागरोपमाणि देवनारकाणामवस्थितलेइयत्वात् ॥ ब्रजनियमेन तल्लेश्यायुक्तो भवति । आगच्छतो नियमो नास्तीति सातिरेकाणि ॥ ४ उक्तलेश्यायुक्तासंयतसम्यग्दृष्टयेकजीवं प्रति उत्र्केषण नारकापेक्षया उक्तान्येव सागरोपमाणि । पर्याप्तिसमापकान्तर्मुहूर्तसप्तम्यां मारणान्तिके च सम्यक्त्वाभावाद्देशानानि ॥