________________
३६
सर्वार्थसिद्धिः
-
कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ शेषाणामयोगिवत् ॥ अयोगानां सामान्यवत् ॥ ( ५ ) वेदानुवादेन – स्त्रीवेदेषु मिथ्याहष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमपृथक्त्वम् || सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः । किंतु असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि ॥ पुंवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् || सासादनसम्यग्दृ॥ ष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः ॥ नपुंसक वेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किं त्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ अपगतवेदानां सामान्यवत् ॥ ( ६ ) कषायानुवादेन चतुष्कपायाणां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् ॥ द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केवललोभस्य च अकषायाणां च सामान्योक्तः कालः ॥ ( ७ ) ज्ञानानुवादेन --- मत्यज्ञानि श्रुताज्ञानिषु मिथ्यादृष्टिसासादनसम्यग्दृष्टयोः सामान्यवत् ॥ विभज्ञानिषु मिथ्यादृष्टेर्ना -
१ देशोनानि कथमिति चेत् स्त्रीवेदासंयतैकजीवं प्रति उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि गृहीतसम्यक्त्वस्य स्त्रीवेदोत्पादाभावात् पर्याप्तः सन्सम्यक्त्वं गृहिष्यतीति पर्याप्तिसमापकान्तर्मुहूर्तहीनत्व देशोनानि तानि पश्चपञ्चाशत् पल्योपमानि स्त्रीवेदे षोडशस्वर्गे सम्भवन्तीति वेदितव्यम् ॥