________________
प्रथमोऽध्यायः
३५
णम् । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ विकले - न्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण संख्येयानि वर्षसहस्राणि || पञ्चेन्द्रियेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् || शेषाणां सामान्योक्तः कालः ॥ ( ३ ) कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येयः कालः || वनस्पतिकायिकानामेकेन्द्रियवत् ॥ त्रसकायिकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तमुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । शेषाणां पञ्चेन्द्रियवत् ॥ ( ४ ) योगानुवादेन -- वाङ्मनसयोगिषु मिथ्यादृष्ट्य संयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ सासादनसम्यग्दृष्टेः सामान्योक्तः कालः ॥ सम्यमिध्यादृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ चतुर्णामुपशमकानां क्षपकाणांच नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्क - घेणान्तर्मुहूर्तः ॥ काययोगिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः
जाणाहि ॥ पंचेंदी चवीसा २४ खुद्दभवतोमुहुत्तस्स ॥ यदा चैव मुहू तस्य मध्ये एतावन्ति जन्ममरणानि भवन्ति तदैकस्मिन्नुच्छ्वासे अष्टादश जन्ममरणानि लभ्यन्ते । तत्रैकस्य क्षुद्रभवसंज्ञा ॥
१ उत्कर्षेण अनन्तकालोऽसंख्यातपुद्गल परिवर्तनलक्षणो निरन्तरमेकेन्द्रियत्वेन मृत्वा पुनर्भवात्ततो विकलेन्द्रियः पञ्चेन्द्रियो वा भवति ॥