SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः प्रमत्तादिसयोगकेवल्यन्तानां अलेश्यानां च सामान्योक्तं स्पर्शनम् ॥ (११) भव्यानुवादेन- भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तं स्पर्शनम् । अभव्यैः सर्वलोकः स्पृष्टः॥ [१२] सम्यक्त्वानुवादेन–क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तम् । किंतु संयतासंयतानां लोकस्यासंख्येयभागः । क्षायोपशमिकसम्यग्दृष्टीनां सामान्योक्तम् हवन्ति 'भागा वा ॥१॥ सम्वो वा खलु लोगो 'फासो होदिति णि इट्टा इति । ननु पञ्चानुत्तरपर्यन्तं शुक्ललेश्यासद्भावन ततोऽधः शुक्ललेझ्यासंयतसम्यग्दृष्टिभिरुपपादपरिणतः स्पृष्टत्वात् देशोनसप्तचतुर्दशभागा इति वचनं युक्तं । न युक्तं, मनुष्यक्षेत्रवर्तिमनुष्याणामेव तत्रोत्पत्तेः। ततः प्रच्युतानामपि मनुष्यक्षेत्रे एवोत्पत्तेर्लोकासंख्येयभागेऽन्तर्भावात् । एकरज्जुविष्कम्भे सर्वत्र स्पर्शाभावात् । कल्पातातानां विहाराभावाच्च । ननु “ सदरसहस्सारगो त्ति तिरिक्दुगं तिरियाऊ वो उज्जोज अस्थि तदा णस्थि सदर चऊ" इति गोमट्टसारकर्मकाण्डबन्धोदयसत्वाधिकारगाथया सहस्रारकल्पादुपरितनदेवानां तिर्यगायुष्यादिबन्धाभावकथनात्तेषांतियक्षत्पत्यभावोऽवगम्यते । तथा च मनुष्येष्वेवोत्पत्तावपि स्वयम्प्रभाचलबहिर्वतिीत रश्चामच्युतपर्यन्तमुत्पत्तिसद्भावात् । अन्यथा सामान्यस्पर्शकथनावसरे देशसंयतापेक्षया षट्चतुर्दशभागकथनानुपपत्तेोकासंख्येयभागकथनप्रसंगारक्षायिकसम्य. ग्दृष्टिदेशसंयतवदानताद्यच्युतपर्यन्तदेवानां विहारवत्वाच्च कल्पातीतानामेष क्रमो नास्तीति लोकासंख्येयभाग एवेत्यवगन्तव्यम् ॥ १ प्राक्सामान्यकथनावसरे देशसंयतस्ये षट् चतुर्दशभागा इत्युक्तम् । इदानीं क्षायिकसम्यग्दृष्टिदेशसंयतापेक्षया लोकासंख्येयभाग इति कथ्यते । तत्कुत इति चेत्- मानुषोत्तरपर्वतबहिर्वतितिर्यक्षु सर्वत्र क्षायिकसम्यक्त्वाभावात् । तत्र तदभावश्च “ ॥ दंसणमोहक्खवणापट्टवगो कम्मभूमिजो मणुसो ॥ तित्थयरपादमूळे केवळिसुदकेवळीमुळे ॥ ,, इति गोम० जीवकाण्डे सम्यक्त्वम गणातोऽवगम्यते । प्राग्बद्धतिर्यगायुषां पश्चादगृहीतक्षायिकसम्यक्त्वानामपि उत्तमभोगभूमितिर्यश्वेवोत्पत्तेस्तत्र क्षायिकसम्यक्त्वाभाव एव । " चत्तारि वि खेत्ताई आउगबंधेण होइ सम्मत्तं । अणुवदमहव्वदाई ण लहइ देवाउगं मोत्तुम् ॥":ति गोम कर्म. काण्ड ३३४तमगाथायावचनात्तिर्यगायुर्बन्धेऽपि सम्यक्त्वग्रहणमस्तीत्यवगन्तव्यम्॥ १ प्रतरसमुद्धाते। २ लोकपूरणसमुद्धाते ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy