SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २८ सर्वार्थसिद्धिः यभागः अध्यर्धचतुर्दशभागा वा देशोनाः ॥ प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः ॥ पद्मलेश्यौर्मथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तैलोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः ॥ संयतासंयतैर्लोकस्यासंख्येयभागः पञ्च चतुर्दशभागा वा देशोनाः ॥ प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः ॥ शक्कलेश्यैर्मिथ्यादृष्ट्यादिसंयतासंयतान्तैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः || १ तेजोलेश्या - देशसंयतैः क्रियमाणमारणान्तिकसमुद्वातापेक्षयाऽभ्यर्धचतुदेशभागः। चतुर्दशभागैस्त्रिभिर्भवितव्यम् । ॐ ॥ सनत्कुमार माहेन्द्रपर्यन्तं तेजोलेश्यासद्भावादिति चोदनायां परिहारो गोमटसारे जीवकाण्डे लेश्यामार्गणायां स्पर्शाधिकारे एवं तु समुग्धादे णव चोद्दस भागयं च किंचूणम् । उववादे पढमपद दिवड्ढ चे इस य किंचूणं ॥ १ ॥ " इति गाथायास्तुरीयपादव्याख्यानं दृष्ट्वा ज्ञात्वा कर्तव्यः ॥ F २ बिहारवत्स्वस्थानेवेदना कषायवैक्रियिकसमुद्घातापेक्षया अष्टचतुर्दशभागाः ॐ४३ ॥ प्रागुक्तेष्वप्यष्टचतुर्दशभागेष्वयं क्रमो वेदितव्यः ॥ ३ पद्मश्यादेशसंयतैः क्रियमाणमारणान्तिकापेक्षया पञ्च चतुर्दशभागाः सहखारकल्पादुपरि पद्मलेश्याभावात् । पीतपद्मशुक्ललेश्या द्वित्रिशेषेष्विति वचनात् ॥ ४ शुक्लेश्या देशसंयतस्य मारण न्तिकापेक्षया षट्चतुर्दशभागकथनं सुगमम् | अच्युतकल्पादुपरि तस्योत्पत्त्यभावात् । इतरेषामपि मिथ्यादृष्टयायसंयतान्तानां षट्चतुर्दशभागा इति वचनात् । शुक्ललेश्या देवानां मध्यलो. कादधो विहारो नास्तीति युक्त्याऽवगम्यते । अन्यथा अष्टौ चतुर्दशभागा इति कथयेरन् खलु शास्त्रकाराः । ननु तेषां मध्यलोकपर्यन्तमपि विहारो नास्ति । केवलं मारणान्तिकोपपादापेक्षया षट्चतुर्दशभागकथनमिति वचनं मन्तव्यम् । सम्यङ्मिथ्यादृष्टेस्तदभावात् ॥ मिस्सो आहारस्स य मिस्सा चढमाणपढमपुव्वा य। पढमुवसम्मा तमतमगुणपडिवण्णा यण मरंति ॥ इति वचनेन मरणंतसमुग्धादो वियण मिस्सा' इति वचनेन च तदवगमः । लेखकदोषोऽयं षट्चतुर्दशभागा इति न च शास्त्रकारवचनमिति च नाशङ्कनीयम् । नेमिचन्द्रसैद्धान्तिकचक्रवर्त्तिभिरपि लेश्याधिकारे तथैवोक्तत्वात् । सुक्कस्स य तिठाणे पढमो छ चोदसा उउ होणा ॥ णवरि समुग्धादाही य संखातोदा
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy