________________
सर्वार्थसिद्धिः ॥ औपशमिकसम्यक्त्वानामसंयतसम्यग्दृष्टीनां सामान्योक्तम् । शेषाणां लोकस्यांसंख्येयभागः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तम् ॥ (१३) सज्ञानुवादेनसञ्जिनां चक्षुर्दर्शनिवत् । असज्ञिभिः सर्वलोकः स्पृष्टः । तदुभयव्यपदेशरहितानां सामान्योक्तम् ॥ ( १४ ) आहारानुवादेनआहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तम् । सेयोगकेवलिना लोकस्यासंख्येयभागः ।। अनाहारकेषु मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकादश
१ शेषाणां लोकासंख्येयभाग इत्यनेन उपशमसम्यग्दृष्टिदेशसंयतापेक्षयापि लोकासंख्ययभागकथनान्मनुष्यक्षेत्रबहिर्वयुपशमसम्यग्दृष्टीनां मरणरहितानां मारणान्तिकाभावोऽप्यवगम्यते । अन्यथा तदपेक्षया षट् चतुर्दशभागा इति कथयन्ति । मनुष्यक्षेत्रवर्तिद्वितीयोपशमसम्यग्दृष्टीनां मरणमस्ति। मारणान्तिकोऽस्ति नास्तीत्यत्र नास्माकं निश्चयः । उपदेशाभावात् । यद्यस्ति तदपि लोकासंख्येयभागेऽन्तर्भावः । मनुष्यक्षेत्राद् बहिरभावात् ॥
२ स्वस्थानवर्तिनां दण्डकवाटसमुद्धातवर्तिनां च ॥
३ षष्टपृथ्वीपर्यन्तवर्तिसासादनानां मध्यलोके उत्पत्तिरस्ति । मध्यलोकव. तिनामच्युतकल्पपर्यन्तमुत्पत्तिरस्ति । तत उपपादपरिणतैस्तैस्तावत्क्षत्रं स्पृष्टम् । तत एकादश चतुर्दशभागा अनाहारकसासादनापेक्षयेति सुगमम् । यदि ग्रैवेयकपर्यन्तं तेषामुत्पत्तिरास्ति तथापि लोकासंख्येयभागेऽन्तर्भावः । मनुष्याणामेव ग्रैवेयकेषूत्पत्तिः ॥ ननु सामान्यकथनावसरे सासादनापेक्षया द्वादश चतुर्दशभागा इत्युक्तं तत्सम्भवः कथमिति चेत्- सासादना अष्टमपृथ्वीपर्यन्तं मारणान्तिकं कृत्वा मिथ्यात्वपरिणामेन म्रियन्ते । तत आहारकैः सासादनैरच्युतादुपरि अष्टमपृथ्वोपर्यन्तं क्षेत्रं स्पृष्टम् । अच्युतादधः षष्ठपृथ्वीपर्य: न्तमाहारकैरनाहारकैरपि तैः स्पृष्टम् । एतदपेक्षया तत्सम्भवो भवति ॥ अष्टमपृथिव्यामुत्पद्यमानसासादन: मिथ्यापरिणामेनैव म्रियत ( इति ) कुतो नियम इति चेत्- एतैराचायैरेकविकलेन्द्रियेषु सासादनानुत्पत्तिपक्षांगी. करणात् ॥ कथमेषा प्रतीतिरिति चेत् - पूर्वभेकविकलेन्द्रिये एकमेव मिथ्या. दृष्टिगुणस्थानमित्युक्तत्वात्पूर्व तिर्यङ्मनुष्यसासादनापेक्षया सप्त चतुर्दशभागा इत्युक्तं तदप्यत्रोक्तमारणान्तिकापेक्षयेत्यवगन्तव्यम् ॥