SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ २ भूमिका. शोऽस्ति नान्य- । स्तात्कालिक शेषपदार्थवेदी ।। ५ ।। इति सम्प्रासचारणर्द्धिरयं भगवान्कुन्दकुन्दाचार्यश्चैकदा जैन सिद्धान्तविषयिणीं स्वमनोगतां काञ्चनशङ्कामपाकर्तुं श्रीमदर्हत्परमेश्वर चारुचरणारविन्दद्वन्द्वाराधनार्थं विदेहक्षेत्र चारण बलादाकाशमार्गेण गतवान् । गमनसम्भ्रमात्तस्य हस्तगता मयूरपिञ्छिका क्वापि निःसृत्याधः पतिता । तदानीमाकाशे विहरतः कस्यचिद्गृद्धस्य पिञ्छं गृहीत्वा स्वकार्यं निर्वर्त्य अग्रे गतवानिति तस्य गृध्रपिन्छ इत्यपरं नाम सम्प्राप्तमिति कथा वृद्धपरम्परया श्रूयतेऽस्माभिः ॥ उमास्वातिरित्यत्र उमास्वामी इति निर्देशो मुनिवरश्रुतसागरामिप्रायेण ज्ञायते तत्त्वार्थवृत्तौ श्रुतसागर्यां बहुषु स्थलेषु ' उमास्वामिनः उमास्वामिना' इत्यादिपाठदर्शनात् ॥ कुन्दकुदाद्यभिषोऽयं भगवानुमास्वातिः स्वजन्मना कां भूमिं पवित्रीकृतवानित्यादिवृत्तं नास्माभिर्ज्ञायते साधनाभावात् । परं भगवन्महावीरतीर्थकर निर्वृतेः सप्तशत वर्षानन्तरमयमाचार्यो भूमिमिमां स्वजन्मना पवित्रीकृतवानिति वक्तुं शक्यते ॥ अत्र प्रमाणवचनानि निम्नोल्लिखितानि भगवज्जिनसेनाचार्यप्रणीतमहापुराणे प्रथमपर्वणि लभ्यन्ते - ( भगवान्परमर्षिर्गोतमः श्रेणिकं प्रति वक्ति ) - अहं सुधर्मो जम्ब्वाख्यो । निखिलश्रुतधारिणः ॥ क्रमात्कैवल्यमुत्पाद्य । निर्वास्यामस्ततो वयम् ॥ १३९ ॥ त्रयाणामस्मदादीनां कालः केवलिनामिह ॥ द्वाषष्टिवर्षपिण्डः स्याद्भगवन्निर्वृतेः परम् ॥ १४० ॥ ततो यथाक्रमं विष्णु । र्नन्द्रिमित्रोऽपराजितः ॥ गोवर्द्धनो भद्रबाहु । रित्या चार्या महाधियः ।। १४१ ॥ चतुर्दशमहाविद्या- । स्थानानां पारगा इमे ॥ पुराणं द्योतयिष्यन्ति । कार्त्स्न्येन शरदः शतम् ॥ १४२ ॥ विशाखप्रोष्ठिलाचार्यौ । क्षत्रियो जयसाह्वयः || नागसेनश्च सिद्धार्थो । धृतिषेणस्तथैव च ॥ १४३ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy