SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ भूमिका, - :स्वस्ति सकलजगदुदयकरणोदितातिशयगुणास्पदीभूतपरमजिनशासनसरस्सममिवर्धितभव्यजनकमलविकसनवितिमिरगुणकिरण सहस्रमहोऽतिमहावीरसवितरि परिनिवृते भगवत्परमर्षिमौतमगणधरसाक्षाच्छिष्यलोहार्यजम्नुविष्णुदेवापराजितगोवर्धनभद्रबाहुविशाख. पौष्ठिलक्षत्रिकायेजयनामसिद्धार्थधृतिषेणबुद्धिलादिगुरुपरम्परीणमहापुरुषसन्ततिसमवद्योतितान्वयभद्रबाहुस्वामितत्साक्षाच्छिष्यचन्द्रगुतान्वये नन्दिगणे मिथ्याष्टियुक्त्याभासतमःपटलविपाटनपटुप्रतिभातिशयालंकृता नानाभव्याब्जखण्डप्रततिविकसनश्रीविधानकमानको द्वादशविधतपश्चरणकिरणदीप्त्या प्रकाशमानविग्रहाः संसाराम्मोकिमार्गतरणकरणतायानरत्रनयेशाः सम्यग्जैनागमार्यान्वितविमलमतयोड नेके दिगम्बराचार्याः प्रादुरभूवन् ॥ तेषु- सत्संयमयोगापासचारणार्द्धः श्रीपद्मनन्द्याद्यभिधानस्तत्त्वार्थाधिगममोक्षशास्त्रप्रणेता भगवानुमास्वात्याचार्यः सकलपदार्थवेदित्वेनानिमां भूमिमलञ्चकार । तथा हि- ॥ श्रीमन्मुनीन्द्रोत्तमरत्नवर्गाः । श्रीगौतमाद्याः प्रभाषिण्णवस्ते ॥ तत्राम्बुधौ सप्तमहर्दियुक्ता-। स्तसन्ततौ बोधनिधिर्वभूव ॥ १ ॥ श्रीभद्रः सर्वतो यो हि । भद्रबाहुरिति श्रुतः ॥ श्रुतकेवलिनाथेषु । चरमः परमो मुनिः ॥२॥ चन्द्रप्रकाशोज्ज्व. लसान्द्रकीर्तिः। श्रीचन्द्रगुप्तोऽजनि तस्य शिष्यः ॥ यस्य प्रभावाद्वमदेवताभिः। राराधितः स्वस्य गणो मुनीनाम् ।। तस्यान्वये भूविदिते बभूव । यः पद्मनन्दिप्रथमाभिधानः ॥ श्रीकुन्दकुन्दादि. मुनीश्वराख्यः । सत्सँयमादुद्गतचारणद्धिः ॥ ४ ॥ अभूदुमावातिमुनीश्वरोऽसा-। वाचार्यशब्दोत्तरगृपिञ्छः ॥ तदन्वये तत्सह
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy