________________
सर्वार्थसिद्धि. तत्रादावुद्दिष्टस्य सम्यग्दर्शनम्य लक्षणनिर्देशार्थमिदमुच्यते
॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ . तत्त्वशब्दो भावसामान्यवाची । कथम् ? तदिति सर्वनामपदम् । सर्वनाम च सामान्ये वर्तते । तस्य भावस्तत्त्वम् ॥ तस्य कस्य? योऽर्थो यथावस्थितस्तथा तस्य भवनमित्यर्थः ॥ अर्यत इत्यर्थो निश्चीयत इत्यर्थः । तत्वेनार्थस्तत्त्वार्थः ॥ अथवा भावेन भाववतोऽभिधानं, तदव्यतिरेकात् । तत्त्वमेवार्थस्तत्त्वार्थः । तत्त्वार्थस्य श्रद्धानं तत्त्वार्थश्रद्धानं, सम्यग्दर्शनं प्रत्येतव्यम् । तत्वार्थश्च वक्ष्यमाणो जीवादिः ॥ दृशेरालोकार्थत्वात् । श्रद्धानार्थगति पपद्यते । धातूनामनेकार्थत्वाददोषः । प्रसिद्धार्थत्यागः कुत इति चेन्मोक्षमार्गप्रकरणात् ॥ तत्त्वार्थश्रद्धानं ह्यात्मपरिणामो मोक्षम्य साधनं युज्यते, भव्यजीवविषयत्वात् ॥ आलोकस्तु चक्षुरादिनिमित्तः सर्वसंसारिजीवसाधारणत्वान्न मोक्षमार्गो युक्तः ॥ अर्थश्रद्धानमिति चेत्सर्वार्थग्रहणप्रसङ्गः । तत्त्वश्रद्धानमिति चेद्भावमात्रप्रसङ्गः । सत्ताद्रव्यत्वगुणत्वकर्मत्वादि तत्त्वमिति कैश्चित्कल्प्यत इति ॥ तत्त्वमेकत्त्वमिति वा सर्वैक्यग्रहणप्रसङ्गः । पुरुष एवेदं सर्वमित्यादि कैश्चित्कल्प्यत इति । तस्मादव्यभिचारार्थमुभयोरुपादानम् ॥ तत् द्विविधं, सरागवीतरागविषयभेदात् ॥ प्रशमसंवेगानुकम्पास्तिक्याद्यभिव्यक्तिलक्षणं प्रथमम् । आत्मविशुद्धिमात्रमितरत् ॥
१ सर्वेषां नाम ( भवितुमर्हति ) सर्वनाम इत्यन्वर्थसंज्ञाकरणात् । २ इति ६ ' शब्दस्य सिद्धिः। ३ इति ' अर्थ ' शब्दस्य वाच्यार्थी भवति । ४ अत्र नन्वित्याशङ्कार्थकः शब्दोऽध्याहार्यः। ५ वैशेषिकैः । ६ कैश्चिदिति पूर्वेस्य संबन्धः । ते च वैवासा वेदान्तिनः । पूर्वोक्तस्येव स्पष्टीकरणम् । ८ इति पूर्वविवरणस्य स्पष्टीकरणम् ।