________________
प्रथमोऽध्यायः
अथै तत्सम्यग्दर्शनं जीवादिपदार्थविषयं कथमुत्पद्यत इत्यत आह॥ तन्निसर्गादधिगमाद्वा ॥ ३ ॥
कथमनवबुद्ध
निसर्गः स्वभाव इत्यर्थः । अधिगमोऽर्थावबोधः । तयो - हेतुत्वेन निर्देशः ॥ कस्याः ? क्रियायाः । का च क्रिया । उत्पद्यत इत्यध्याहियते, सोपस्कारत्वात् सूत्राणाम् ॥ तदेतत्सम्यग्दर्शनं निसर्गादधिगमाद्वोत्पद्यत इति ॥ अत्राह - निसर्गजे सम्यग्दर्शनेऽर्थाधिगमः स्याद्वा न वा ? यद्यस्ति, तदपि अधिगमजमेव, नार्थान्तरम् । अथ नास्ति, तत्त्वस्यार्थश्रद्धानमिति नैष दोषः । उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यो दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । तस्मिन्सति यद्वाह्योपदेशादृते प्रादुर्भवति तन्नैसर्गिकम् । यत्परोपदेशपूर्वकं जीवाद्यधिगमनिमित्तं स्यात् तदुत्तरम् । इत्यनयोरयं भेदः ॥ तद्गृहणं किमर्थम् अनन्तरनिर्देशार्थम् । अनन्तरं सम्यग्दर्शनं तदित्यनेन प्रतिनिर्दिश्यते । इतरथा मोक्षमार्गोऽपि प्रकृतस्तस्याभिसम्बन्धः स्यात् ॥ ननु च अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा- इत्यनन्तरस्य सम्यग्दर्शनस्य ग्रहणं सिद्धमिति चेन्न, ' प्रत्यासत्तेः प्रधानं बलीय ' इति मोक्षमार्ग एव सम्बध्येत । तस्मात्तद्वचनं क्रियते ॥
4
"
तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ किं तत्त्वमित्यत
इदमाह
॥ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ तत्र चेतनालक्षणो जीवः । सा च ज्ञानादिभेदादनेकधा भिद्यते । तद्विपर्ययलक्षणोऽजीवः । शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको बन्धः ।