________________
प्रथमोऽध्यायः
"
11
"
दृश्यतेऽनेनेति दृष्टिमत्रं वा दर्शनम् ॥ जानाति ज्ञायतेऽनेन ज्ञप्तिमात्रं वा ज्ञानम् ॥ चरति चर्यतेऽनेन चरणमात्रं वा चारित्रम् ॥ नन्वेवं स एव कर्त्ता स एव करणमित्यायातम् । तच्च विरुद्धम् । सत्यं स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथा ऽभिधानात् । यथाऽग्निर्दहतीन्धनं दाहपरिणामेन ॥ उक्तः कर्त्रा - दिभिः साधनभावः पर्यायपर्यायिणोरेकत्वानेकत्वं प्रत्यनेकान्तोपपत्तौ स्वातन्त्र्यपारतन्त्र्यविवक्षोपपत्तेरेकस्मिन्नप्यर्थं न विरुध्यते । अग्नौ दहनादिक्रियायाः कर्त्रादिसाधनभाववत् ॥ ज्ञानग्रहणमादौ न्याय्यं दर्शनस्य तत्पूर्वकत्वात् अल्पाच्तरत्वाच्च नैतद्युक्तं युगपदुत्पत्तेः ॥ यदाऽस्य दर्शनमोहस्योपशमात्क्षयात्क्षयोपशमाद्वा आत्मा सम्यग्दर्शनपर्यायेणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपूर्वकं मतिज्ञानं श्रुतज्ञानं चाविर्भवति । घनपटलविगमे सवितुः प्रतापप्रकाशाभिव्यक्तिवत् ॥ अल्पाच्तरादभ्यर्हितं पूर्वं निपतति । कथमभ्यर्हितत्वं ज्ञानस्य : सम्यग्व्यपदेशहेतुत्वात् ॥ चारित्रात्पूर्वं ज्ञानं प्रयुक्तं, तत्पूर्वकत्वाच्चारित्रस्य ॥ सर्वकर्मविप्रमोक्षो मोक्षः तत्प्राप्युपायो मार्गः । मार्ग इति चैकवचननिर्देशः समस्तस्य मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिवृत्तिः कृता भवति । अतः सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत्रितयं समुदितं मोक्षस्य साक्षान्मार्गों वेदितव्यः ॥
१ करणे । २ भावे । ३ अभेदवतोऽपि भेदेन कथनात् । ४ साधनभावः साधनता। ५ तदा मत्यज्ञानश्रुताज्ञानयोरभावो भवति सम्यकच ते उत्पयेते इति नास्ति भावः । तर्हि ? ते एव मिथ्यामतिश्रुते सम्यक्त्वेन विपरिणभेते इति । ज्ञानस्य प्रादुर्भावस्तु सदा ज्ञानावरणक्षयोपशमकारणक एव अत एव श्रुतं मतिपूर्वमित्यत्र वक्ष्यते यत् सम्यक्त्वस्य तदपेक्षत्वादिति 1 ६ दर्शनस्य तत्पूर्वकत्वादिति प्रथमहेतुं निरस्य द्वितीयहेतुं दूषयन्ति । क्रमस्य सिद्धिः ।
6
७ इति