SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ .. . . तत्त्वार्थसूत्राणामनुक्रमः ___... सूत्राणि ... ४५ सम्यग्दृष्टि श्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप शमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसं...ख्येयगुणनिर्जराः ... .... .... २६७ ४६ पुलाकबकुशकुशीलनिग्रन्थस्नातका निम्रन्थाः .... २६८ ४७ सँयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः ___ .... ... २६९ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः - अथ दशमोऽध्यायः १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् .... २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षोमोक्षः .... २७२ ३ औपशभिकादिभव्यत्वानां च ... .... १ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः .... ५ तदनन्तरमूवं गच्छत्यालोकान्तात् ..... ६. पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागतिपरिणामाच २७५ ७ आविद्धकुलालचक्रवव्यपगतलेपालाबुवदेरण्डबीजवदमिशिखावश्च . ... .... २७५ ८ धार्मस्तिकायाभावात् ___.... .... २७६ .९ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानाव गाहनान्तरसङ्ख्याल्पबहुत्वतः साध्याः .... २७६ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy