SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः ___... २५८ .. . .... सूत्राणि २३ ज्ञानदर्शनचारित्रोपचाराः ........ २५८ २४ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसङ्घसाधुमनो ज्ञानाम् २५ वाचनापच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः .... २५९ २६ बाह्याभ्यन्तरोपध्योः .... २५९ २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधोध्यानमान्तर्मुहूर्तात् २६० २८ आरौिद्रधर्म्यशुक्लानि .... २६० २९ परे मोक्षहेतू . .... ... २६१ ३० आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगायस्मृतिसमन्वाहारः२६१ ३१ विपरीतं मनोज्ञस्य __... .... २६१ ३२ वेदनायाश्च .... २६१ ३३ निदानं च ३४ तदविरतदेशविरतप्रमत्तसँयतानाम् .... .... २६२ ३५ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः२६२ ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् . .... २६३ ३७ शुक्ले चाद्ये पूर्वविदः .... २६४ ३८ परे केवलिनः । २६४ ३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रिया निवर्तीनि ४. व्येकयोगकाययोगायोगानाम् ४१ एकाश्रये सवितर्कविचारे पूर्व १२ अविचारं द्वितीयम् ४३ वितर्कः श्रुतम् १४ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः २६५ .... २६२ .... २६५
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy