________________
.... २४७
__ तत्त्वार्थसूत्राणामनुक्रमः .. 'सूत्राणि
___पृष्ठं ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्च
न्यब्रह्मचर्याणि धर्मः .... . .... २४१ ॐ अनित्याशरणसंसारकत्वान्यत्वाशुच्यासवसंवरनिर्जरालो___कबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः .... २४२ ८ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परिषहाः .... २४६ ९ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्या... शय्याक्रोशवधयाचनालामरोगतृणस्पर्शमलसत्कारपु.
रस्कारप्रज्ञाज्ञानादर्शनानि .... १० सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ___.... २५२ ११ एकादश जिने
..... .... २५३ १२ बादरसाम्पराये सर्वे ..... .... २५३ १३ ज्ञानावरणे प्रज्ञाज्ञाने .... .... २५४ १४ दर्शनमोहान्तराययोरदर्शनालाभौ .... १५ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कार. पुरस्काराः
__.... २५१ १६ वेदनीये शेषाः
___ .... २५५ १७ एकादयो भाज्या युगपदेकस्मिन्नैकान्न विंशतः .... २५५ १८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्प
राययथाख्यातमिति चारित्रम् ..... ... २५५ १९ अनशनावमोदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्त
शय्यासनकायक्लेशा बाह्यं तपः .... .... २५६ २० प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् २५७ २१ नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् .... २५७ २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरि- . हारोपस्थापनाः
.... .... २५८
२५१