________________
२६४
सर्वार्थसिद्धिः
पयितव्यम् । तद्वक्ष्यमाणचतुर्विकल्पम् ॥ तत्त्राद्ययोः स्वामिनिर्देशार्थमिदमुच्यते
॥ शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्य शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः ॥ चशब्देन धर्म्यमपि समुच्चीयते ॥ तत्र व्याख्यानतो विशेषप्रतिपत्तिरिति श्रेण्यारोहणात्प्राग्धर्म्यं, श्रेण्याः शक्रे इति व्याख्यायते ॥ अवशिष्ट कस्य भवत इत्यत्रोच्यते-॥ परे केवलिनः ॥ ३८ ॥ प्रक्षीणसकलज्ञानावरणस्य केवलिनः सयोगस्यायोगस्य च
परे उत्तरे शुक्लध्याने भवतः ॥
यथासंख्यं तद्विकल्पप्रतिपादनार्थमिदमुच्यते॥ पृथक्त्वैकत्वत्रितर्कसूक्ष्मक्रियाप्रतिपाति व्युपरत क्रियानिर्वतनि ॥ ३९ ॥
पृथक्त्ववितर्कमेकत्ववितर्क सूक्ष्मक्रियाप्रतिपाति व्युपरत - क्रियानिवर्ति चेति चतुर्विधं शुक्लव्यानं वक्ष्यमाणलक्षणमुपेत्य सर्वेषामन्वर्थमवसेयम् ॥ तस्यालम्बनावशेषनिर्धारणार्थमाह
॥ त्र्येकयोगकाययोगायोगानाम् ॥ ४० ॥
योगशब्दो व्याख्यातार्थः कायवाङ्मन: कर्म योग इत्यत्र ॥ उक्तैश्चतुर्भिः शुक्लध्यानविकल्पैस्त्रियोगादीनां चतुर्णां यथासंख्येनाभिसम्बन्धो वेदितव्यः ॥ त्रियोगस्य पृथक्त्ववितर्क, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्क, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य
१ निवृत्तीनि इत्यपि पाठभेदो वर्तते तालपत्र पुस्तके ॥