________________
२६३
नवमोऽध्यायः रौद्रध्यानं देशविरतस्य कथम् ? । तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदाचिद्भवितुमर्हति । तत्पुनर्नारकादिनामकरणं सम्यग्दर्शनसामर्थ्यात्सँयतम्य तु न भवत्येव । तदारम्भे संयमपच्युतेः ॥
___ आह परे मोक्षहेतू उपदिष्टे । तत्राद्यस्य मोक्षदेतोया॑नस्य भेदस्वरूपस्वामिनिर्देशः कर्तव्य इत्यत आह-- ॥ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥३६॥
विचयनं विचयो विवेको विचारणमित्यर्थः । आज्ञापायविपाकसंस्थान नां विचय आज्ञापायविपाकसंस्थानविचयः । स्मृतिसमन्वाहार इत्यनुवर्तते , स प्रत्येकं सम्बध्यते- भाज्ञाविचयाय स्मृ तसमन्वाहार इत्यादि ॥ तद्यथा- उपदेष्टुरभावान्मन्दबुद्धि. त्वाकर्मोदयात्सूक्ष्मत्वाच्च पदार्थानां हेतुदृष्टान्तोपरमे सति सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य इत्थमेवेदं नान्यथावादिनो जिना इति गहनपदार्थश्रद्धानमर्थावधारणमाज्ञाविचयः । अथवा- स्वयं विदितपदार्थतत्त्वस्य सतः परं प्रति पिपादयिषोः स्वसिद्धान्ता. विरोधेन तत्त्वसमर्थनार्थ तनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञा विचय इत्युच्यते ॥ जात्यन्धवन्मिथ्या. दृष्टयः सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सम्यमार्गापरिज्ञानात्सुदूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायविचयः । अथवामिथ्यादर्शनज्ञानचारित्रेभ्यः कथं नाम इमे प्राणिनोऽपेयुरिति स्मृतिसमन्वाहारोऽपायविचयः ॥ कर्मणां ज्ञानावरणादीनां द्रव्य. क्षेत्रकालभवमावप्रत्ययफलानुभवनं प्रति प्रणिधानं विपाकविचयः॥ लोकसंस्थानस्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविजयः ॥ उत्तमक्षमादिलक्षणो धर्म उक्तः। तस्मादनपेतं धर्म्य ध्यानं चतुविकल्पमवसेयम् । तदावरतदेशविरतप्रमत्ताप्रमत्तसँयतानां भवति-।।
त्रयाणां ध्यानानां निरूपणं कृतम् । इदानीं शुक्लध्यानं निरू