SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः वेदनाशब्दः सुम्बे दुःखे च वर्तमानोऽपि, आर्तस्य प्रकृतत्वात् दुःखवेदनायां प्रवर्तते, तस्या वातादिविकारजनिववेदनाया उपनिपाते तस्या अपायः कथं नाम मे स्यादिति वि(सं)कल्पश्चिन्ताप्रबन्धस्तृतीयमार्तमुच्यते ॥ तुरीयस्यार्तस्य लक्षण निर्देशार्थमाह - २६२ ॥ निदानं च ॥ ३३ ॥ भोगका तुरस्यानागतविषयप्राप्तिं प्रति मनःप्रणिधानं सङ्कपश्चिन्ताप्रबन्धस्तुरीयमार्तं निदानमित्युच्यते ॥ तदेतच्चतुर्विधमार्तं किंस्वामिकमिति चेदुच्यते॥ तदविरतदेशविरतप्रमत्तसँयतानाम् ॥ ३४ ॥ अविरता असयतसम्यग्दृष्ट्यन्ताः । देशविरताः सँयतासँयताः। प्रमत्तसँयताः पञ्चदशप्रमादोपेताः क्रियानुष्ठायिनः ॥ तत्त्राविरतदेशविरतानां चतुर्विधमतिं भवति । असंयमपरिणामोपेतत्वात् ॥ प्रमत्तसँयतानां तु निदानवर्ण्यमन्यदार्तत्रयं प्रमादोदयोद्रेकात्कदाचित्स्यात् ॥ व्याख्यातमार्तं सञ्ज्ञादिभिः ॥ द्वितीयस्य सञ्ज्ञाहेतुस्वामिनिर्द्धारणार्थमाह- ॥ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५ ॥ 1 हिंसादीन्युक्तलक्षणानि तानि रौद्रध्यानोत्पत्तेर्निमित्ती भवसीति हेतुनिर्देशो विज्ञायते । तेन हेतुनिर्देशेनानुवर्तमानः स्मृतिसमन्वाहारोऽभिसम्बध्यते । हिंसायाः स्मृतिसमन्वाहार इत्यादि || तद्रौद्रध्यानमविरतदेशविरतयोर्वेदितव्यम् | अविरतस्य भवतु -
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy