SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः २६१ यस्तस्य कर्म तत्र भवं वा रौद्रम् । धर्मो व्याख्यातो धर्मादनपेतं धर्म्यम् । शुचिगुणयोगाच्छुक्लम् ॥ तदेतच्चतुर्विधं ध्यानं द्वैविध्यमनुते। कुतः ? । प्रशस्तापशस्तभेदात् ॥ अप्रशस्तमपुण्यासवकारणत्वात् । कर्मनिर्दहनसामर्थ्यात्प्रशस्तम् ॥ किं पुनस्तदिति चेदुच्यते ॥ परे मोक्षहेतू ॥ २९॥ परमुत्तरमन्त्यं तत्सामीप्याद्धर्म्यमपि परमित्युपचर्यते । द्विव. चनसामर्थ्यागौणमपि गृह्यते ॥ परे मोक्षहेतू इति वचनापूर्वे आतरौद्रे संसारहेतू इत्युक्तं भवति ॥ कुतः? तृतीयस्य साध्यस्याभावात् ॥ तत्रात चतुर्विधम् ॥ तत्रादिविकल्पलक्षणनिर्देशार्थमाह॥ आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३०॥ अमनोज्ञमाप्रियं विषकण्टकशत्रुशस्त्रादि, तद्बाधाकारणत्वादमनोज्ञमित्युच्यते । तस्य सम्प्रयोगे, स कथं नाम मे न स्यादिति साल्पश्चिन्ताप्रबन्धः स्मृतिसमन्वाहारः प्रथममार्तामेत्याख्यायते ॥ द्वितीयस्य विकल्पस्य लक्षणनिर्देशार्थमाह ॥ विपरीतं मनोज्ञस्य ॥ ३१ ॥ कुतो विपरीतं? पूर्वोक्तात् ॥ तेनैतदुक्तं भवति- मनोज्ञस्येष्टस्य स्वपुत्रदारधनादेविप्रयोगे तत्सम्प्रयोगाय सकल्पश्चिन्ता. प्रबन्धो द्वितीयमार्तमवगन्तव्यम् ॥ तृतीयस्य विकल्पस्य लक्षणप्रतिपादनार्थमाह-- ॥ वेदनायाश्च ॥ ३२॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy