________________
२६०
सर्वार्थसिद्धिः उत्तमसंहननस्यैकाग्रचिन्तानिरोधो
ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ आद्यं त्रितयं संहननमुत्तमं वज्रर्षभनाराचसंहननं वज्रनाराचसंहननं नाराचसंहननमिति ॥ तत्रितयमपि ध्यानस्य साधनं भवति ॥ मोक्षस्य तु आद्यमेव ॥ तदुत्तमसंहननं यस्य सोऽयमुत्तमसहननस्तस्योत्तमसंहननस्येत्यनेन प्रयोक्तृनिर्देशः ॥ मयं मुखम् । एकमग्रमस्येत्येकानः (अं)। नानार्थावलम्बनेन चिन्ता परिस्पन्दवती, तस्या अन्याशेषमुखेभ्यो व्यावर्त्य एकस्मिन्नने नियम एकाग्रचिन्तानिरोध इत्युच्यते । अनेन ध्यानस्वरूपमुक्तं भवति ॥ मुहूर्त इति कालपरिमाणम् । अन्तर्गतो मुहूर्तोऽन्तमुहूर्तः । आ अन्तर्मुहूर्तादित्यनेन कालावधिः कृतः ॥ ततः परं दुर्धरत्वादेकाग्रचिन्तायाः ॥ चिन्ताया निरोधो यदि ध्यानं निरोधश्चाभावस्तेन ध्यानमसत्खरविषाणवत्स्यात् ॥ नैष दोषःअन्यचिन्तानिवृत्त्यपेक्षयःऽसदिति चोच्यते , स्वविषयाकारप्रवृत्तेः सदिति च । अभावस्य भावान्तरत्वाद्धेत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धेश्च ॥ अथवा, नायं भावसाधनः “निरोधनं निरोध इति"। किं तर्हि ? कर्मसाधनः “निरुध्यत इति निरोधः" ॥ चिन्ता चासौ निरोधश्च चिन्तानिरोध इति ॥ एतदुक्तं भवति-ज्ञानमेवापरिस्पन्दमानमपरिस्पन्दाग्निशिखावदवभासमानं ध्यानमिति ॥ तद्भेदप्रदर्शनार्थमाह
॥ आर्त्तरौद्रधHशुक्लानि ॥ २८॥ ऋतं दुःखं, अर्दनमर्तिर्वा, तत्र भवमार्तम् । रुद्रः क्रूराश
१ सपक्षसत्त्वादिरूपैर्विपक्षासत्त्वादिभिरभावैः ॥