________________
नवमोऽध्यायः . . २६५ सुपस्तक्रियानिवर्तीति ॥ तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमिदमुन्यते
॥ एकाश्रये सवितर्कविचारे पूर्वे ॥ ४१ ॥
एक आश्रयो ययोस्ते एकाश्रये । उभे अपि परिप्राप्तश्रुतज्ञाननिष्ठेनारभ्यते इत्यर्थः । वितर्कश्च विचारश्च वितर्कविचारी, सह वितर्कविचाराभ्यां वर्तेते इति सवितर्कविचारे ॥ पूर्वे पृथक्त्वैकत्ववित इत्यर्थः ॥ तत्र यथासंख्यप्रयो(सं)गेऽनिष्टनिवृत्यर्थमिदमुच्यते
॥ अविचारं द्वितीयम् ॥ ४२ ॥ पूर्वयोर्यत् द्वितीयं तदविचारं प्रत्येत्तव्यम् ॥ एतदुक्त भवति- आद्यं सवितर्क सविचारं च भवति द्वितीयं सवितर्कमबिचारं चेति ॥ अथ वितर्कविचास्योः कः प्रतिविशेष इत्यत्रोच्यते
॥वितर्कः श्रुतम् ॥ ४३ ॥ विशेषेण तर्कणमूहनं वितर्कः श्रुतज्ञानमित्यर्थः ।।
अथ को विचारः? ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥
. अर्थो ध्येयः द्रव्यं पर्यायो वा। व्यञ्जनं वचनम् । योगः कायवाच्मनःकर्मलक्षणः । संक्रान्तिः परिवर्तनम् ॥ द्रव्यं विहाय पर्यायमुपैति पर्यायं त्यक्त्वा द्रव्यमित्यर्थसंकान्तिः ॥ एकं श्रुतपवनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यंजमसंक्रान्तिः ॥ काययोगं त्यक्त्वा योगान्तरं गृहाति योगान्तरं त्यक्त्वा काययोगमिति योगसंक्रान्तिः ॥ एवं परिवतनं विचार इत्युच्यते ॥ संक्रान्तौ सत्यां कथं ध्यानमिति