SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५४ सर्वार्थसिद्धिः अर्थनिर्देश ः ॥ तेन प्रमत्तादीनां संयतानां ग्रहणं ॥ तेषु हि अक्षाणकषायदोषत्वान्सर्वे सम्भवन्ति ॥ कस्मिन् पुनश्चारित्रे सर्वेषां सम्भव : ? । सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसँयमेष्वन्यतमे सर्वेषां सम्भवः॥ आह गृहीतमेतत्परिषहाणां स्थानविशेषावधारणं, इदं तु न विद्मः कस्याः प्रकृतेः कः कार्य इत्यत्रोच्यते. ॥ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तं-ज्ञानावरणे सत्यज्ञानपरिषह उपपद्यते, प्रज्ञापरिषहः पुनस्तदपाये भवतीति कथं ज्ञानावरणे स्यादित्यत्रोच्यते-क्षायोपशमिकी प्रज्ञा अन्यस्मिन् ज्ञानावरणे सति मदं जनयति । न सकलावरणक्षये इति ज्ञानावरणे सतीत्युपपद्यते ।। पुनरपरयोः परिषहयोः प्रकृतिविशेषनिर्देशार्थमाह॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ __ यथासंख्यममिसम्बन्धः । दर्शनमहे मदर्शनपरिषहः लाभान्तराये अलाभपरिषह इति ॥ माह यद्याचे मोहनीयभेदे एकः परिषहः, अथ द्वीतीयस्मिन् कति भवन्तीत्यत्रोच्यते ॥ चरित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः॥ १५॥ पुंवेदोदयादिनिमित्तत्वान्नाग्न्यादिपरिषहाणां मोहोदयनिमित्तत्व प्रतिपद्यामहे । निषद्यापरिषहस्य कथम् ? तत्रापि प्राणिपीडाप १ अक्षीणाशयत्वादित्यप्यन्यः पाठः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy