SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः २५५ रिहारार्थत्वात् । मोहोदये सति प्राणिपीडापरिणामः सञ्जायत इति ॥ अवशिष्टपरिषहप्रकृतिविशेषप्रतिपादनार्थमाह -- ॥ वेदनीये शेषाः ॥ १६ ॥ उक्ता एकादश परिषहाः। तेभ्योऽन्ये शेषा वेदनीये सति भवन्तीति वाक्यशेषः ॥ के पुनस्ते ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरिषहाः ॥ ___ आह व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्मनि प्रादुर्भवन्तः कति युगपदवतिष्ठन्त इत्यत्रोच्यते॥ एकादयो भाज्या युगपदेकस्मिन्नैकान्नविंशतः १७ आङभिविध्यर्थः । तेन एकोनविंशतिरपि क्वचित् युगपत्सम्भवतीत्यवगम्यते । तत्कथमिति चेदुच्यते- शीतोष्णपरिषहयारेकः शय्यानिषद्याचर्याणामन्यतम एव भवति एकस्मिन्नात्मनि ॥ कुतः ? विरोधात् ॥ तत्रयाणामपगमे युगपदेकात्मनीतरेषां सम्भवादेकोनविंशतिविकल्पा बोद्धव्याः ॥ ननु प्रज्ञाज्ञानयोरपि विरोधाधुगपदसम्भवः! । श्रुतज्ञानापेक्षया प्रज्ञापरिषहः अवधिज्ञानापेक्षया भज्ञानपरिषह इति नास्ति विरोधः ॥ ___ आह उक्ता गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयाः संवरहेतवः पञ्च । संवरहेतुश्चारित्रसज्ञो वक्तव्य इति तद्भेदप्रदर्शनार्थमुच्यते ॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥ अत्र चोद्यते- दशविधे धर्मे सँयम उक्तः स एव १ प्राणिपीडापरिहारसद्भावे मोहनीयनिमित्तत्व कथमित्याशङ्कायामाह ॥ चारित्रमोहोदये सति ॥ २ ज्ञानावरणादि ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy