________________
नवमोऽध्यायः
२५५ रिहारार्थत्वात् । मोहोदये सति प्राणिपीडापरिणामः सञ्जायत इति ॥
अवशिष्टपरिषहप्रकृतिविशेषप्रतिपादनार्थमाह --
॥ वेदनीये शेषाः ॥ १६ ॥
उक्ता एकादश परिषहाः। तेभ्योऽन्ये शेषा वेदनीये सति भवन्तीति वाक्यशेषः ॥ के पुनस्ते ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरिषहाः ॥ ___ आह व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्मनि प्रादुर्भवन्तः कति युगपदवतिष्ठन्त इत्यत्रोच्यते॥ एकादयो भाज्या युगपदेकस्मिन्नैकान्नविंशतः १७
आङभिविध्यर्थः । तेन एकोनविंशतिरपि क्वचित् युगपत्सम्भवतीत्यवगम्यते । तत्कथमिति चेदुच्यते- शीतोष्णपरिषहयारेकः शय्यानिषद्याचर्याणामन्यतम एव भवति एकस्मिन्नात्मनि ॥ कुतः ? विरोधात् ॥ तत्रयाणामपगमे युगपदेकात्मनीतरेषां सम्भवादेकोनविंशतिविकल्पा बोद्धव्याः ॥ ननु प्रज्ञाज्ञानयोरपि विरोधाधुगपदसम्भवः! । श्रुतज्ञानापेक्षया प्रज्ञापरिषहः अवधिज्ञानापेक्षया भज्ञानपरिषह इति नास्ति विरोधः ॥
___ आह उक्ता गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयाः संवरहेतवः पञ्च । संवरहेतुश्चारित्रसज्ञो वक्तव्य इति तद्भेदप्रदर्शनार्थमुच्यते
॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥
अत्र चोद्यते- दशविधे धर्मे सँयम उक्तः स एव १ प्राणिपीडापरिहारसद्भावे मोहनीयनिमित्तत्व कथमित्याशङ्कायामाह ॥ चारित्रमोहोदये सति ॥ २ ज्ञानावरणादि ॥