________________
नवमोऽध्यायः
२५३ तत्र हि केवललोभसज्वलनकषायोदयः सोऽप्यतिसूक्ष्मः ॥ ततो वीतरागछद्मस्थकरूपत्वाच्चतुर्दशेति नियमस्तत्रापि युज्यते ॥ ननु मोहोदयसहायाभावान्मन्दोदयत्वाच्च क्षुदादिवेदनाभावात्तत्सहनकृतपरिषहव्यपदेशो न युक्तिमवतरति ॥ तन्न-किं कारणम् । शक्तिमात्रस्य विवक्षितत्वात् । सर्वार्थसिद्धिदेवस्य सप्तमपृथिवीगमनसामर्थ्यव्यपदेशवत् ॥
माह यदि शरीरवत्यात्मनि परिषहसन्निधानं प्रतिज्ञायते अथ भगवति उत्पन्नकेवलज्ञाने कर्मचतुष्टयफलानुभवनवशवर्तिनि कियन्त उपनिपतन्तीत्यत्रोच्यते ॥ तस्मिन्पुनः
॥ एकादश जिने ॥ ११ ॥ . निरस्तघातिकर्मचतुष्टये जिने वेदनीयसद्भावातदाश्रया एकादशपरिषहाः सन्ति ॥ ननु मोहनीयोदयसहायाभावात्क्षुदादिवेदनाभावे परिषहव्यपदेशो न युक्तः । सत्यमेवमेतत्- वेदनाभावेऽपि द्रव्यकर्मसद्भावापेक्षया परिषहोपचारः क्रियते । निरवशेषनिरस्तज्ञानावरणे युगपत्सकलपदार्थावमासिकेवलज्ञानातिशये चिन्तानिरोधाभावेऽपि तत्फलकर्मनिर्हरणफलापेक्षया ध्यानोपचारववत् । अथवा- एकादश जिने न सन्तीति वाक्यशेषः कल्पनीयः सोपस्कारत्वात्सूत्राणां । विकल्प्यो हि वाक्यशेषो वाक्याधीन इत्युपगमात् । मोहोदयसहायीकृतक्षुदादिवेदनाभावात् ॥
आह यदि सूक्ष्मसाम्परायादिषु व्यस्ता परिषहाः अथ समस्ताः केति
॥ बादरसाम्पराये सर्वे ॥ १२ ॥ साम्परायः कषायः बादरः साम्परायो यस्य स बादरसाम्पराय इति ॥ नेदं गुणस्थानविशेषग्रहणम् । किं तर्हि