SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५२ सर्वार्थसिद्धिः अङ्गपूर्वप्रकीर्णकविशारदस्य शब्दन्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे भास्करप्रभाभिभूतखद्योतोद्योतवन्नितरां नावभासन्त इति विज्ञानमदनिरासः प्रज्ञापरिषहजयः प्रत्येतव्यः ॥ २० ॥ __अज्ञोऽयं न वेत्ति पशुसम इत्येवमाद्यवक्षेपवचनं सहमानस्य परमदुश्चरतपोऽनुष्ठायिनो नित्यमप्रमत्तचेतसो मेऽद्यत्वेऽपि विज्ञानातिशयो नोत्पद्यत इति अनभिसन्दधतोऽज्ञानपरिषहजयोऽ वगन्तव्यः ॥ २१॥ परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्याह. दायतनसाधुधर्मपूजकस्य चिरन्तनप्रवजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते! महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवन्निति प्रलापमात्रमनर्थकेयं प्रव्रज्या! विफलं व्रतपरिपालनमित्येवमसमादधानस्य दर्शनविशुद्धियोगाददर्शनपरिषहसहनमवसातव्यम् ॥ २२॥ ___ एवं परिषहान् सहमानस्यासंक्लिष्टचेतसो रागादिपरिणामात्रवनिरोधान्महान्संवरो भवति ॥ आह किमिमे परिषहाः सर्वे संसारमहाटवीमतिक्रमितुमभ्युद्यतमभिद्रवन्ति उत कश्चित्प्रतिविशेष इत्यत्रोच्यते-अभी व्याख्यातलक्षणाः क्षुदादयश्चारित्रान्तराणि प्रतिभाज्या नियमेन पुनरनयोः प्रत्येतव्याः॥ सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाज्ञानानि। चतुर्दश इति वचनादन्येषां परिषहाणामभावो वेदितव्यः।। आह युक्तं तावद्वीतरागच्छद्मस्थ मोहनीयाभावाद्वक्ष्यमाणनाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाचनासत्कारपुरस्कारादर्शनानि तत्कृताटपरिषहाभावाच्चतुर्दशनियमवचनम् । सूक्ष्मसाम्पराये तु मोहोदयसद्भावाच्चतुर्दशेति नियमो नोपपद्यत इति । तदयुक्तम् । सन्मात्रत्वात् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy