________________
नवमोऽध्यायः
२५१ दिविकाररोगस्य यगपदनेकशतसंख्याव्याधिप्रकोपे सत्यपि तद्वशवर्तितां विजहतोजल्लौषधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिस्पृहत्वात्तत्प्रतिकारानपेक्षिणो रोगपरिषहसहनमवगन्तव्यम् १६
तृणग्रहणमुपलक्षणं कस्यचिद्यथनदुःखकारणस्य । तेन शुष्कतृणपरुषशर्कराकण्टकनिशितमृत्तिकाशूलादिव्यथनकृतपादवेदना. प्राप्तौ सत्यां तत्राप्रणिहितचेतसश्चर्याशय्यानिषद्यासु प्राणिपीडापरिहोरे नित्यमप्रमत्तचेतसस्तृणादिस्पर्शबाधापरिषहविजयो वेदितव्यः१७
___ अप्कायिकजन्तुपीडापरिहारायामरणादस्नानव्रतधारिणः पटु. रविकिरणप्रतापजनितप्रस्वेदात्तपवनानीतपांसुनिचयस्य सिध्मकच्छदबूदार्णकण्डूयायामुत्पन्नायामपि कण्डूयनविमर्दनसङ्घट्टनविवर्जितमूर्तेः स्वगतमलोपचयपरमलापचययोरसंकल्पितमनसः संज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपङ्कजालनिराकरणाय नित्यमुद्यतमतेमलपीडासहनमाख्यायते केशलुञ्चासंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तम् ॥ १८ ॥
सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः कारणमामन्त्रणं वा, तत्रानादरोऽपि क्रियते ! चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिर्णयज्ञस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसम्भ्रमासनप्रदानादीनि मे न कश्चित्करोति! मिथ्यादृष्टय एवातीवभक्तिमन्तः किञ्चिदजानन्तमपि सर्वज्ञसम्मावनया सम्मान्य स्वसमयप्रभावनं कुर्वति! व्यन्तरादयः पुरा अत्युग्रतपसां प्रत्यग्रपूजां निवर्तयन्तीति मिथ्या श्रुतिर्यदि न स्यादिदानी कस्मान्मादृशां न कुर्वन्तीति दुष्प्रणिधानविरहितचित्तस्य सत्कारपुरस्कारपरिषहविजयः प्रतिज्ञायते ॥ १९ ॥ १ ममाङ्गे मलं वर्तते, अस्य भिक्षोरङ्गे कीदृशं नैर्मल्यं वर्तते इति॥