________________
नवमोऽध्यायः
२४५
तथा कषायादयोऽपीह वधबन्धपरिक्लेशादीन् जनयन्ति ॥ अमुत्र च नानागतिषु बहुविधदुःखप्रज्वलितासु भ्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा । एवं ह्यस्य चिन्तयतः क्षमादिषु श्रेयत्व - बुद्धिर्न प्रच्यवते ॥ सर्व एते आस्रवदोषाः कूर्मवत्संवृतात्मनो न भवन्ति ॥ ७ ॥
यथा महार्णवे नावो विवरापिधाने सति क्रमात्सुतजलाभिलवे सति तदाश्रयाणां विनाशोऽवश्यंभावी, छिद्रपिधाने च निरुपद्रवमभिलषित देशान्तरप्रापणं, तथा कर्मागमद्वारसंवरणे सति नास्ति श्रेयः प्रतिबन्ध इति संवरगुणानुचिन्तनं संवरानुप्रेक्षा ॥ एवं यस्य चिन्तयतः संवरे नित्योयुक्तता भवति । ततश्च निःश्रेयसपदप्राप्तिरिति ॥ ८ ॥
निर्जरा वेदनाविपाकजा इत्युक्तम् ॥ सा द्वेषा - अबुद्धिपूर्वा कुशलमूला चेति ॥ तत्र नरकादिषु गतिषु कर्मफलविपाकजा अबुद्धिपूर्वा सा अकुशलानुबन्धा ॥ परिषहजये कृते कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति ॥ इत्येवं निर्जराया गुणदोषभावनं निर्जरानुप्रेक्षा । एवं ह्यस्यानुस्मरतः कर्मनिर्जरायै प्रवृत्तिर्भवति ॥ ९ ॥
कोकसंस्थानादिविधिर्व्याख्यातः ॥ समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्थानादिविधिर्व्याख्यातः ॥ तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । एवं ह्यस्याध्यवस्यतस्तत्त्वज्ञानविशद्धिर्भवति ॥ १० ॥
एकास्मन्निगोतशरीरे जीवाः सिद्धानामनन्तगुणाः, एवं सर्वलोको निरन्तरं निचितः स्थावरैरतस्तत्र वसता वालुकासमुद्रे पतिता वज्रसिकताकणिकेव दुर्लभा । तत्र च विकलेन्द्रियाणां भूयिष्ठत्वात्पञ्चेन्द्रियता गुणेषु कृतज्ञतेव कृच्छ्रलभ्या । तत्र च