________________
नवमोऽध्यायः
२१ तत्राशक्तस्य मुनेनिरवद्यप्रवृत्तिख्यापनार्थमाह- . ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः॥५॥
सम्यगित्यनुवर्तते तेनेर्यादयो विशेष्यन्ते । सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति । ता एताः पंच समितयो विदितजीवस्थानादिविधेर्मुनेः प्राणिपीडापरिहाराभ्युपाया वेदितव्याः ॥ तथा प्रवर्तमानस्यासँयमपरिणामनिमित्तकर्मास्रवाभावात्सँवरो भवति ॥
तृतीयस्य संवरहेतोधर्मस्य भेदप्रतिपत्त्यर्थमाह॥ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागा
किश्चन्यब्रह्मचर्याणि धर्मः॥ ६॥ किमर्थमिदमुच्यते ? आधे प्रवृत्तिनिग्रहार्थ, तत्रासमानां प्रवृत्त्युपायप्रदर्शनार्थ द्वितीयम् । इदं पुनर्दशविधधर्माख्यानं समितिषु प्रवर्तमानस्य प्रमादपरिहारार्थ वेदितव्यम् । शरीरस्थितिहेतुमार्गणार्थ परकुलान्युपगच्छतो भिक्षोर्दुष्टजनाक्रोशप्रहसनावज्ञाताडनशरीरव्यापादनादीनां सन्निधाने कालुष्यानुत्पत्तिः क्षमा ॥ जात्यादिमदावेशादभिमानाभावो मार्दवं माननिर्हरणम् ॥ योगस्यावक्रता आर्जवम् ॥ प्रकर्षप्राप्तलोभान्निवृत्तिः शौचम् ॥ सत्सु प्रशस्तेषु जनेषु साधुवचनं सत्यमित्युच्यते ॥ ननु चैतद्भाषासमितावन्तर्भवति ? नैष दोषः- समिती प्रवर्तमानो मुनिः साधुष्वसाधुषु च भाषाव्यवहारं कुर्वन् हितं मितञ्च ब्रूयात् अन्यथा रागादनर्थदण्डदोषः स्यादिति वाक्समितिरित्यर्थः ॥ इह पुनः सन्तः प्रवजितास्तद्भक्ता वा एतेषु साधु सत्यं ज्ञानचारित्रलक्षणा
१ उद्देशपरीक्षयोग्रहणमादिशब्देन ॥