________________
२४२
सर्वार्थसिद्धिः दिषु बह्वपि कर्तव्यमित्यनुज्ञायते, धर्मोपबृंहणार्थ ॥ समितिषु वर्तमानस्य प्राणीन्द्रियपरिहारस्सँयमः ॥ कर्मक्षयार्थ तप्यत इति तपः। तदुत्तरत्र वक्ष्यमाणद्वादशविकल्पमवसेयम् ॥ सँयतस्य योग्यं ज्ञानादिदानं त्यागः ॥ उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । नास्ति किंचनास्याकिंचनः तस्य भावः कर्म वा आकिंचन्यम् ॥ अनुभूताङ्गनामस्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद्ब्रह्मचर्य परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो वा गुरुकुलावासो ब्रह्मचर्यम् ।। दृष्टप्रयोजनपरिवर्जनार्थमुत्तमविशेषणम् ॥ तान्येव भाव्यमानानि धर्मव्यपदेशभाञ्जि स्वगुणप्रतिपक्षदोषसद्भावभावनाप्रणिहितानि संवरकारणानि भवन्ति ।। .. आह क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तं, तत्र कस्मात्क्षमादीनयमवलम्बते नान्यथा प्रवर्तत इत्युच्यते । यस्मात्तप्तायःपिण्डवत्क्षमादिपरिणतेनात्महितैषिणा कर्तव्याः
॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तन
मनुप्रेक्षाः ॥ ७॥ - इमानि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि समुदायरूपाणि जलबुबुदवदनवस्थितस्वभावानि गर्भादिप्ववस्थाविशेषेषु सदोपलभ्यमानसंयोगविपर्ययाणि, मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयो. गस्वभावादन्यदिति चिन्तनमनित्यतानुप्रेक्षा ॥ एवं यस्य चिन्त
१ प्राणव्यपरोपणषडिन्द्रियविषयपरिहरण यमः ।..........