________________
२३५
अष्टमोऽध्यायः निवृतिः सा विपाकजा निर्जरा ॥ यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामदिनुदीर्णं बलादुदीर्योदयावलिं प्रवेश्य वेद्यते आम्रपनसादिपाकवत् सा अविपाकजा निर्जरा ॥ चशब्दो निमितान्तरसमुच्चयार्थः । तपसा निर्जरेति वक्ष्यते ततश्च भवति अन्यतश्चेति ॥ किमर्थमिह निर्जरानिर्देशः क्रियते संवरात्परा निर्देटव्या उद्देशवत् ॥ लध्वर्थमिह वचनम् ॥ तत्र हि पाठे विपाकोऽ नुभव इति पुनरनुवादः कर्तव्यः स्यात् ॥ ___ आह अभिहितोऽनुभवबन्धः । इदानी प्रदेशबन्धो वक्तव्यः । तस्मिंश्च वक्तव्ये सति , इमे निर्देष्टव्याः, किंहेतवः? कदा ? कुतः? किंस्वभावाः? कस्मिन् ? किंपरिमाणाश्चेति ॥ ___तदर्थमिदं क्रमेण परिगृहीतप्रश्नापेक्षभेदं सूत्र प्रणीयते
॥नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥
नाम्नः प्रत्यया नामप्रत्ययाः । नामेति सर्वाः कर्मप्रकृतयोऽ भिधीयन्ते , स यथानामेति वचनात् । अनेन हेतुभाव उक्तः । सर्वेषु भवेषु सर्वतो दृश्यन्ते । अन्यतोऽपीति तसि कृते सर्वतः । अनेन कालोपादानं कृतम् । एकैकस्य हि जीवस्यातिक्रान्ता अनन्ता भवाः । आगामिनः संख्येया असंख्येया अनन्तानन्ता वा भवन्तीति ॥ योगविशेषानिमित्तात्कर्मभावेन पुद्गला आदीयन्त इति निमित्तविशेषनिर्देशः कृतो भवति । सूक्ष्मादिग्रहणं कर्मग्रहणयोग्यपुद्गलस्वभावानुवर्तनार्थ ग्रहणयोग्याः पुद्गलाः सूक्ष्मा न स्थूला इति ॥ एकक्षेत्रावगाहवचनं क्षेत्रान्तरनिवृत्त्यर्थम् । स्थिता
१ अन्यतोऽपि इति सूत्रेण सप्तम्यर्थे तस् ।