SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः तिरित्यनुवर्तते ॥ इयमपि पूर्वोक्तस्यैव ॥ शेषाणामागमतोऽवसेया॥ उक्तोत्कृष्टा स्थितिः ॥ इदानीं जघन्या स्थितिर्वक्तव्या ॥ तत्र समानजघन्यस्थितीः पञ्च प्रकृतीरवस्थाप्य तिसृणां जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रद्वयमुपन्यस्यते लध्वर्थम्॥ अपरा द्वादशमूहूर्ता वेदनीयस्य ॥ १८ ॥ अपरा जघन्या, वेदनीयस्य द्वादशमुहूर्ताः ॥ ॥ नामगोत्रयोरष्टौ ॥ १९॥ .... "मुहूर्ता इत्यनुवर्तते । अपरा स्थितिरिति च ॥ अवस्थापितप्रकृतिजघन्यस्थितिप्रतिपत्त्यर्थमाह- ॥ शेषाणामन्तर्मुहूर्ता ॥ २० ॥ शेषाणां. पंचानां प्रकृतीनामन्तर्मुहूर्ताऽपरा स्थितिः ॥ ज्ञानदर्शनावरणान्तरायाणां जघन्या स्थितिः सूक्ष्मसाम्पराये , मोहनीयस्य अनिवृत्तिबादरसाम्पराये। आयुषः संख्येयवर्षायुष्कतिर्यक्षु - मनुष्येषु च ॥ ___ आह--उभयी स्थितिरभिहिता ज्ञानावरणादीनामथानुभवः किं लक्षण इत्यत आह- ॥ विपाकोऽनुभवः ॥२१॥ .. विशिष्टो नानाविधो वा पाको विपाकः । पूर्वोक्तकषायतीवमन्दादिमावास्रवविशेषाद्विशिष्टः पाको विपाकः ॥ अथवा द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो (वैस्वरूपो) नानाविधः पाको विपाकः । असावनुभव इत्याख्यायते ॥ शुभपरिणामानां प्रकर्षभावाच्छुभप्रकृतीनां प्रकृष्टोऽनुभवः । अशुभप्रकृतीनां निकृष्टः ॥ अशुभपरिणामानां प्रकर्षभावादशुभप्रकृतीनां प्रकृष्टोऽ
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy