SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३२. सर्वार्थसिद्धिः ॥ आदितस्तिसणामन्तरायस्य च त्रिंशत्सागरो___पमकोटीकोट्यः परा स्थितिः ॥ १४ ॥ मध्येऽन्ते वा तिसृणां ग्रहणं माभूदिति आदित इत्युच्यते । अन्तरायस्येति वचनं व्यवहितग्रहणार्थम् ॥ सागरोपममुक्तपरिमामम् । कोटीनां कोट्यः कोटीकोट्यः । परा उत्कृष्टेत्यर्थः । एतदुक्तं भवति- ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्य इति ॥ सा कस्य भवति । मिथ्यादृष्टेः सञ्जिनः पञ्चेन्द्रियस्य पर्याप्तकस्य ॥ अन्येषामागमात्सम्प्रत्ययः कर्तव्यः ॥ मोहनीयस्योत्कृष्टस्थितिप्रतिपयर्थमाह ॥ सप्ततिर्मोहनीयस्य ॥१५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते ॥ इयमपि परा स्थितिर्मिथ्यादृष्टेः सज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्यावसेया ॥ इतरेषां यथागममवगमः कर्तव्यः ॥ नामगोत्रयोरुत्कृष्टस्थितिप्रतिपत्त्यर्थमाह ॥ विंशतिर्नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमप्युत्कृष्टा स्थितिर्मिथ्यादृष्टेः सज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य ॥ इतरेषां यथागममवबोद्धव्या ॥ अथायुषः कोत्कृष्टा स्थितिरुच्यते॥ त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणं कोटीकोटीनिवृत्त्यर्थम् । पराः स्कि
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy