________________
अष्टमोऽध्यायः
२३१ षड्विधम्- आहारपर्याप्तिनाम । शरीरपर्याप्तिनाम । इन्द्रियपर्याप्तिनाम । प्राणापानपर्याप्तिनाम । भाषापर्याप्तिनाम । मनःपर्याप्तिनाम चेति ॥ षड्विधपर्याप्त्यभावहेतुरपर्याप्तिनाम ॥ स्थिरमावस्य निर्वर्तकं स्थिरनाम ॥ तद्विपरीतमस्थिरनाम ॥ प्रभोपेतशरीरकारणमादेयनाम ॥ निष्प्रभशरीरकारणमनादेयनाम ॥ पुण्यगुणख्यापनकारणं यशःकीर्तिनाम ॥ तत्प्रत्यनीकफलमयशःकीर्तिनाम ॥ आईन्त्यकारणं तीर्थकरत्वनाम ॥ ___उक्तो नामकर्मण उत्तरप्रकृतिभेदः । तदनन्तरोद्देशभाजो गोत्रस्य प्रकृतिभेदो व्याख्यायते
॥ उच्चैनींचैश्च ॥ १२ ॥ गोत्रं द्विविधम् । उच्चैर्गोत्रं नीचे!त्रमिति ॥ यस्योदयालोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रम् । यदुदयाद्गर्हितेषु कुलेषु जन्म तन्नीचैर्गोत्रम् ॥
अष्टम्याः कर्मप्रकृतेरुत्तरप्रकृतिनिर्देशार्थमाह॥ दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥
अन्तरायापेक्षया भेदनिर्देशः क्रियते- दानस्यान्तरायो लाभस्यान्तराय इत्यादिदानादिपरिणामव्याघातहेतुत्वात्तव्यपदेशः ॥ यदुदयाहातुकामोऽपि न प्रयच्छति, लब्धुकामोऽपि न लभते , भोक्तुमिच्छन्नपि न भुक्ते, उपभोक्तुमभिवाञ्छन्नपि नोपभुक्त, उत्सहितुकामोऽपि नोत्सहते त एते पञ्चान्तरायस्य भेदाः ।
व्याख्याताः प्रकृतिबन्धविकल्पाः ॥ इदानी स्थितिबन्ध विकल्पो वक्तव्यः ॥ सा स्थितिर्द्विविधा , उत्कृष्टा जघन्या च ॥
तत्र यासां कर्मप्रकृतीनामुत्कृष्टा स्थितिः समानाः, तन्निर्देशार्थमुच्यते