________________
१४
तत्वार्थ सूत्राणामनुक्रमः
सूत्राणि
७ स्त्रीरागकथा श्रवण तन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरण
वृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच
८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ९ हिंसादिष्विहा मुत्रापायावद्यदर्शनम्
१० दुःखमेव वा
''
११ मैत्रीप्रमोद कारुण्य माध्यस्थानि च सत्त्वगुणाधिक
•
क्लिश्यमानाविनयेषु
१२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ......
१३ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा
१४ असदभिधानमनृतम्
१५ अदत्तादानं स्तेयम् १६ मैथुनमब्रझ
१७ मूर्छा परिग्रहः
....
रिमाणातिथिसँविभागव्रत सम्पन्नश्च
0000
....
....
....
....
....
....
....
....
....
१८ निश्शल्यो व्रती १९ अगार्यनगारश्च
२० अणुव्रतोऽगारी
२१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगप
10
२०४
२०४
.... २०५
२०६
..... २०६
२०७
२०७
२०८
२०९
२०९
....
....
....
6330
....
२२ मारणान्तिकीं सल्लेखनां जोषिता
२३ शङ्काकाङ्क्षाविचिसित्सान्यदृष्टिप्रशंसासंस्तवाः
२४ व्रतशीलेषु पञ्च पञ्च यथाक्रमम्
२५- बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः २६ मिथ्योपदेश रहो ऽभ्याख्यानकूटलेख कियान्यासापहार* साकारमन्त्रभेदाः
पृष्ठ
२०२
२०२
२०२
२०३ ·
२१०
२१२
२१३
२१४
२१४
२१४