SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः ur . सूत्राणि २७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिक.. मानोन्मानप्रतिरूपकव्यवहाराः .... .... २१५ २८ परविवाहकरणेत्वरिकापारगृहीताऽपरिगृहीतागमना- . ___नङ्गक्रीडाकामतीव्राभिनिवेशाः .... .... २१५ २९ क्षेत्रवास्तुहिरण्यसुवर्णधनधाधान्यदासीदासकुप्यप्रमाणातिक्रमाः .... . .... २१६ ३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि .... २१६ ३१ आनयनप्रेष्यप्रयोगशद्वरूपानुपातपुद्गलक्षेपाः ..... २१७ ३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि .... २१७ ३३ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि .... ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणाना- .. ___दरस्मृत्यनुपस्थानानि .. .... .... २१७ ३५ सचित्तसम्बन्धसम्मिश्राभिषवदुःपक्काहाराः .... २१८ ३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः २१८ ३७ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ... २१८ ३८ अनुग्रहार्थं स्वस्यातिस! दानम् .... .... २१९ ३९ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः .... .... २१९ इति तत्त्वार्थाधिगमे 'मोक्षशास्त्रे सप्तमोऽध्यायः १ . अथ अष्टमोऽध्यायः १ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः .... २२० २ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः २२१
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy