SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि . पृष्ठं २४ दर्शनविशुद्धिर्विन येसम्पन्नता शीलवतेष्वनतिचारोऽभी क्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयाव्रत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिराव. श्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य .... १९६ २५ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचै गर्गोत्रस्य २६ तद्विपर्ययो नीचैर्वृत्त्यनुत्सको चोत्तरस्य २७ विघ्नकरणमन्तरायस्य १९८ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः अथ सप्तमोऽध्यायः १ हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव्रतम् २ देशसर्वतोऽणुमहती ३ तत्स्थैर्यार्थ भावनाः पञ्चपञ्च ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च .... ... २०१ ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च .... ... २०१ ६ शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धिसद्ध सविसंवादाः पञ्च -- पञ्च .... २०१
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy