________________
१२
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
पृष्ठं
६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषभ्यस्तद्विशेषः १८६
१८७
७ अधिकरणं जीवाऽजीवाः
८ आद्यं सरम्भसमारम्भारम्भयोगकृतकारितानुमत
0000
कषायविशेषेत्रित्रित्रिश्चतुश्चैकशः
१८७
९ निर्वर्तना निपेक्ष सँयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् १८८
१० तत्प्रदोषनिह्नव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्श
नावरणयोः
OSOP
....
....
११ दुःखशेकतापाक्रन्दनवधपरिदेव नान्यात्मपरोभयस्थान्य
सद्वेद्यस्य
१२ भूतवत्यनुकम्पादानसरागसँयमादियोगः क्षान्तिः
शौचमिति सद्वेद्यस्य
१३ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य
१४ कषायोदयात्तीत्रपरिणामश्चारित्र मोहस्य
2609
0300
0908
....
....
१९१
१९२
१९३
१९३
१५ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः १६ माया तैर्यग्योनस्य
१९४
१९४
१७ अल्पारम्भपरिग्रहत्वं मानुषस्य• १८ स्वभावमार्दवञ्च
१९४
१९४
...
१९ निश्शीलत्रतत्वं च सर्वेषाम् २० सरागसंयम सँयमा सँयमाकामनिर्जरा बालतपांसि दैवस्य १९५
२१ सम्यक्त्वं च २२ योगवक्रता विसंवादनं चाशुभस्य नाम्नः २३ तद्विपरीतं शुभस्य
www.
blor
....
....
0000
9000
1030
0.00
0800
८०.०
900
१८९
....
१९०
१९५
.१९५
१९६