________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
.
.
..
.
.
..
३० उत्पादव्ययध्रौव्ययुक्तं सत् ३१ तद्भावाऽव्ययं नित्यम् ३२ अर्पितानर्पितसिद्धेः ३३ स्निग्धरूक्षत्वाद्वन्धः ३४ न जघन्यगुणानाम् ३५ गुणसाम्ये सदृशानाम् ३६ व्यधिकादिगुणानां तु ३७ बन्धेऽधिको पारिणामिको च ३८ गुणपर्यायवद्रव्यम् ३९ कालश्च ४० 'सोऽनन्तसमयः ४१ द्रव्याश्रया निर्गुणा गुणाः ४२ तद्भावः परिणामः
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः
.
.
.
अथ षष्ठोऽध्यायः १ कायवाङ्मनःकर्म योगः
.... ... १८३ २ स आस्रवः ३ शुभः पुणस्याशुभः पापस्य ४ सकषायाकषाययोः साम्परायिकर्यापथयोः
.... १८१ ५ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपंचपंचविंशतिसङ्ख्याः
पूर्वस्य भेदाः ...... ___... १८५