SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि . . .. . . .. ३० उत्पादव्ययध्रौव्ययुक्तं सत् ३१ तद्भावाऽव्ययं नित्यम् ३२ अर्पितानर्पितसिद्धेः ३३ स्निग्धरूक्षत्वाद्वन्धः ३४ न जघन्यगुणानाम् ३५ गुणसाम्ये सदृशानाम् ३६ व्यधिकादिगुणानां तु ३७ बन्धेऽधिको पारिणामिको च ३८ गुणपर्यायवद्रव्यम् ३९ कालश्च ४० 'सोऽनन्तसमयः ४१ द्रव्याश्रया निर्गुणा गुणाः ४२ तद्भावः परिणामः इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः . . . अथ षष्ठोऽध्यायः १ कायवाङ्मनःकर्म योगः .... ... १८३ २ स आस्रवः ३ शुभः पुणस्याशुभः पापस्य ४ सकषायाकषाययोः साम्परायिकर्यापथयोः .... १८१ ५ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपंचपंचविंशतिसङ्ख्याः पूर्वस्य भेदाः ...... ___... १८५
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy