________________
१०
तत्त्वार्थ सूत्राणामनुक्रमः
सूत्राणि
७ निष्क्रियाणि च
८ असङ्ख्येयाः प्रदेशा धर्माधर्मैकजीवानाम्
९ आकाशस्यानन्ताः
१० संख्येयाऽसंख्येयाश्च पुद्गलानाम् ११ नाणोः
१२ लोकाकाशेऽवगाहः १३ धर्माधर्मयोः कृत्स्ने
१४ एकप्रदशोदिषु भाज्यः पुद्गलानाम् १५ असंख्येयभागादिषु जीवानाम् १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः १८ आकाशस्यावगाहः
....
२५ अणवः स्कन्धाश्च
२६ भेदसङ्घातेभ्य उत्पद्यन्ते
२७ भेदादणुः
२८ भेदसंघाताभ्यां चाक्षुषः
२९ सद्द्रव्यलक्षणम्
OLOB
.900
....
....
...
0000
3000
2000
0000
1800
....
....
1000
0.00
....
0000
0000
....
9000
....
१९ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् २० सुखदुःखजीवित मरणोपग्रहाश्च २१ परस्परोपग्रहो जीवानाम्
२२ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य २३ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः २४ शब्दबन्ध सौक्ष्म्यस्थौल्यसंस्थान भेदतमश्लायाऽऽतपो
....
द्योतवन्तश्च
1000
0000
0880
....
1000
....
....
....
2006
....
9890
1900
....
....
....
6006
....
....
4000
ਬੁਲੰ
१५६
१५७
१५८
१५८
१५९
१५९
१६०
१६०.
१६१
१६२
१६२
१६३
१६४
१६७
१६७
१६८
१६९
ܘܦܐ
१७२
१.७२
१७३
१७३
१७३