SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि .... १५० पृष्ठ ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु .. १४९ ३२ आरणाच्युतादूर्ध्वमेकैकेन नवयु अवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ३३ अपरा पल्योपममधिकम् । ३४ परतःपरतः पूर्वापूर्वाऽनन्तरा ..... १५० ३५ नारकाणां च द्वितीयादिषु ३६ दशवर्षसहस्राणि प्रथमायाम् ३७ भवनेषु च ३८ व्यन्तराणां च ३९ परा पल्योपममधिकम् १४० ज्योतिष्काणां च ४१ तदष्टभागोऽपरा ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् .... इति तत्त्वार्थधिगमे मोक्षशास्त्रं चतुर्थोऽध्यायः .... अथ पञ्चमोऽध्यायः १ अजीवकाया धर्माधर्माकाशपुद्गलाः २ द्रव्याणि । ३ जीवाश्च ४ नित्यावस्थितान्यरूपाणि ५ रूपिणः पुद्गलाः ६ आ आकाशादेकद्रव्याणि . . ..
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy