SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः प्रेत्य चाशुभां गतिम् । गर्हितश्च भवतीति हिंसायां व्युपरमः श्रेयान् ॥ तथा अनृतवादी अश्रद्धेयो भवति इहैव च जिव्हाछेदादीन् प्रतिलभते । मिथ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवामोति प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति अनृतवचनात् व्युपरमः श्रेयान् ॥ तथा स्तेनः परद्रव्यापहरणासक्तः सर्वस्योद्वेजनीयो भवति । इहैव चाभिघातवघबन्धहस्तपादकर्णनासोतरौष्ठच्छेदनभेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं , गर्हितश्च भवतीति स्तेयात् व्युपरतिः श्रेयसी ॥ तथा अब्रह्मचारी मदविप्रमोद्धान्तचित्तो वनगज इव वासितावञ्चितो विवशो वधबन्धनपरिक्लेशाननुभवति । मोहाभिभूतत्त्वाच्च कार्याकार्यानभिज्ञो न किञ्चित्कुशलमाचरति । पराङ्गनालिङ्गनसङ्गकृतरतिश्चेहैव वैरानुबन्धिनो लिङ्गच्छेदनवधबन्धसर्वस्वहरणादीनपायान् प्रामोति । प्रेत्य चाशुभां गतिमश्नुते, गर्हितश्च भवति, अतो विरतिरात्माहिता ॥ तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डोऽन्येषां तदर्थिनां पतत्रिणामिहैव तस्कारादीनामभिभवनीयो भवति । तदर्जनरक्षणप्रयत्नकृताँश्च दोषान् बहूनवामोति न चास्य तृप्तिर्भवति इन्धनरिवाः । लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दते । लुब्धोऽयमिति गर्हितश्च भवतीति: तद्विरमणं श्रेयः ॥ एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् ॥ .. . - हिंसादिषु भावनान्तरप्रतिपादनार्थमाह.. ॥ दुःखमेव वा ॥ १० ॥ हिंसादयो दुःखमेवेति भावयितव्याः ॥ कथं हिंसादयो दुःखम् ! दुःखकारणत्वात् । यथा अन्नं वै प्राणा इति ॥ कार. णस्य कारणत्वाद्वा यथा धनं प्राणा इति । धनकारणमन्नपानं अन्नपानकारणाः प्राणा इति ॥ तथा हिंसादयोऽसद्वेद्यकर्मकारणम् ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy